SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः] श्रीऋषिमण्डलस्तवः संखे कासीराया कुणालदेसाहिवो तहा रुप्पी । कुरुवइ अदीणसत्तू पंचालपहू अ जियसत्तू ॥ १७ ॥ संजायजाइसरणा पव्वइआ छप्पि मल्लिजिणपासे । __ चउदसपुव्वी एए जयंतु अपुणब्भवं पत्ता ॥ १८ ॥ सद्धिं वाससयाइं जेणं छद्रेण भाविओ अप्पा । बहुविहलद्धिसमिद्धं विण्डं वंदामि अणगारं ॥ १९॥ अवचूरि। काश्या-वाणारस्याः शङ्के राजा, तथा कुणालदेशस्य आधिपतिः -स्वामी रुक्मी । राजा, कुरुमण्डलस्याधिपतिः अदोनशत्रु: च-अन्यत् । पञ्चालदेशस्य प्रभुः-जितशत्रुः ॥ १७ ॥ एते जयन्तु । कथम्भूताः ? सञ्जातजातिस्मरणाः पुन: कथम्भूताः ? एते षडपि श्रीमल्लिजिनपाधै प्रव्रजिताः । पुनः कथम्भूताः? चतुर्दशपूर्विणः । पुनः कथम्भूताः ? अपूनर्भवं प्राप्ताः ॥ १० ॥ अहं विण्डं-विष्णुकुमारं नमामि, यो विष्णुकुमारो वैक्रियदेह अर्थ. કાશી–વાણુરસી નગરી તણુક સ્વામી શંખ રાજા (૩) કુણાલ દેશ તણ અધિપતિ–સ્વામી રૂમી ઇસિઈ નામિઈ (૪) કુરૂમંડળ દેશ તણુક સ્વામી અદીનશત્રુ રાજા (૫) પંચાલદેશ કાંપિલ્યપુરપાટણ તણુક સ્વામીसन नितशत्रु (6) ॥१७॥ એ છઈ રાજા જયવંત વતું, એ તે કિસા કઈ? સજાત–ઉપનાં જાતિસ્મરણ છઈ, વલી કિસ કઈ ? શ્રીમલ્લિનાથનઈ સમીપ દીક્ષા લીધી • ७, ही सा छ ? AS पूर्वध२ छ, पी लिसा ७४ ये छ ? मथुनર્ભવ–મેલ પામિયાં કઈ ૧૮ તે વિમાર નમઉં. જિણઈ વિકુમારિં વૈક્રિય દેહલાઈિ કરી Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy