________________
सूरिविरचितम् ] श्रीजीविचारस्तवनम् (२६३) तेज:कायभेदाः
इंगाल-जाल-मुम्मुर–कलिआ–बिजुक्क कणयजोइग्गी ।
मणि-अरणि-अयसवजग्गिमाइआ तेउकायजिआ ॥७॥ वायुकायभेदाः
उब्भामय-उक्कलिआ मंडलि-मुह-सुद्ध-गुंज-वायाई ।
पिहुणाइ वाय घण-तणुवायाइ वाउजिअभेआ ॥८॥ वनस्पतिकायभेदाः
वणसइकाइअजीवा दुविहा साहारणा य पत्तेया ।
जेसिमणंताण तणू एगा साहारणा ते ऊ ॥९॥ साधारणवनस्पतिप्रकाराः
कंदा-अंकुर-किसलय-उग्गंता सव्वकोमलफलं च ।
सेवाल-पणय-भूरुह गूढसिराई सिणाइदले ॥१०॥ भणियं चः
गूढसिरसंधिपध्वं समभंगमहीरगं च छिन्नरुहं ।
साहारणं सरीरं तब्विवरीअं च पत्तेयं ॥११॥ अनंतकायभेदाः
अद्दअ-सूरण-मूलअ-गजर-गिरिमा हलिद्द-कच्चूरो । मुत्था-थेग-बिराली क्खरिंसुआ-लोढ-खिल्लुहडा ॥१२॥ पिंडालु–आलु-पिंडी ल्हसणं वजाइ-कंद विरुहाई । वंस-करीराई करल कोमलंबिली सुअरवल्ली । सत्तावरि–पल्लंको टक्काइम-वत्थुलो अमयवल्ली । लूणी कुंआरि-थोहरि-लूणय-तरु–छल्लि–गिरिकण्णी ॥१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org