SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ (३४८) जैतस्तोत्रसदोहे श्रीनगर कुन्थुर्मेघरवो भवादवतु वो मानेभकण्ठीरवो __ भक्त्या नम्रनरामरं जिनवरं प्रास्तस्मरं नौम्यरम् । श्रीमल्लेखनतक्रमोज्झिततमो मल्लेऽस्तु तुभ्यं नमो विश्वार्यों भवतः स पातु भवतः श्रीसुव्रतः सुव्रतः ॥६॥ लोभाम्भोजतमेश्वरोपम ! नमे ! धर्मे धियं धेहि मे वन्देऽहं वृषगामिनं प्रशमिनं श्रीनेमिनं स्वामिनम् । श्रीमत्पार्धजिनं स्तुवेऽस्तवृजिनं दान्ताक्षदुर्वाजिनं नौमि श्रीत्रिशलाङ्गजं गतरुनं मायालतायां गजम् ॥८॥ इत्थं धर्मवचोवितानरचितं वयं स्तवं मुद्युतः सद्धर्मद्रुमसेकसंवरमुचां भक्त्याहतां नित्यशः । श्रेयःकीर्तिकरं नरः स्मरति यः संसारमाकृत्य सो ऽतीतातिः परमे पदे चिरमितः प्राप्नोत्यनन्तं सुखम्।।८॥ (कमलबन्धकाव्यं कबिनामगर्भम् ) [९८ यमकमयाः चतुर्विंशतिजिनस्तुतयः। जिनं यशःप्रतापास्तपुष्पदन्तं समं ततः । संस्तुवे यत्क्रमौ मोहं पुष्पदन्तं समन्ततः ॥ १ ॥ अवचूरिः। सामान्येन जिनसिद्धान् स्तौति अर्हतं पुंडरीकादिसिद्धं वा सभ-सश्रीकं भक्ताभक्तेषु तुल्यं वा ततः तम् 'आद्यादिभ्यः' (७-२ -८५) इति द्वितीयार्थे तस्प्रत्ययः। सम्यग् बध्नीत ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy