________________
( २०८) जैनस्तोत्रसन्दोहे [श्रीदेवेन्द्र
येन त्वं नाञ्चितः कर्मवनवैश्वानरोपमः । सोऽरनाथः कुधीभव्यावनवैश्वानरोपमः ॥ १८ ॥ नाघ्रिपद्मस्तुतः सिद्धिप्रतिपन्नसदारुणः । .. येन ते भिद्यते मल्ले ! प्रतिपन्नसदाणः ॥ १९॥ .. श्रीसुव्रतजिनाधीशमक्षमालोपशोभितम् ।। विरश्चिमिव सेवध्वमक्षमालोपशोभितम् ॥ २० ॥ देव्योऽपि तद्गुणोद्गानासहा मन्दरसानुगाः । गायन्ति त्वां नमे ! भक्त्या सहामन्दरसानुगाः ।। २१ ॥ तृष्णातापा त्वया वर्ष शमिता दानवारिणा। श्रीनेमे ! जिन ! ताराध्यशमितादानवारिणा ॥ २२ ॥ पार्श्व ! देव्यः सदाक्लप्तमहाहारतरङ्गिताः । नाटयन्ति चरित्रं ते महाहारतरङ्गिताः ॥ २३ ॥ वोरो जिनपतिः पातु तन्वानः काञ्चनश्रियम् बिभ्रन्ननेषु निःसीर्मा तन्वा नः काञ्चन श्रियम् ॥ २४ ॥ गर्भजन्मव्रतज्ञानश्रेयःकल्याणकेष्वयम् । जिनश्चिनोतु भव्यानां श्रेयः कल्याणकेष्वयम् ॥ २५ ॥ भूत्यै भवन्तु जन्तूनां सत्पक्षाहितमानसाः । *हंसा इक जिनोत्तंसाः सत्पक्षाहितमानसाः ॥ २६ ॥ श्रयध्वं शासनं जैनं प्रौढपाठीनधीवरम् । वोढारमिव गङ्गायाः प्रौढपाठीनधीवरम् ॥ २७ ॥ डिम्बमम्बा हियादुद्यत्कलकण्ठीरवासिता। सिद्धबुद्धासित्ता कीा कलकण्ठीस्वासित्ता ॥ २८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org