________________
wirwwwwwwwwwwwwwwww
wwwwwwwwww
सूरिविनिर्मितः] साधारणजिनस्तवाः (१८९ )
[७७ ] स्वातन्त्र्यश्रीपवित्राय परमब्रह्ममूर्तये ।
साधिताशेषसाध्याय नमो भगवतेऽर्हते ॥ १ ॥ त्रातस्त्वं त्राणमाधारः सम्पत्तिः प्राभवं गतिः ।
त्वमेव देव ! विश्वस्य विश्वस्याप्यस्य जीवितम् ॥ २ ॥ प्रशान्तपावनाकारे त्वयि येषामदेवधीः ।
येषां हुताशसङ्कल्पः पार्वणे श्वेतरोचिषि ॥ ३ ॥ न प्रसीदसि रागान्धे न कुप्यसि विरागिणि ।
शुभाशुभे तथापिस्तस्त्वत्तो रक्तविरक्तयोः ॥ ४ ॥ इदं ध्यानमयं योगः सा श्रद्धा सा च भावना ।
यदन्तः सततं त्रातस्त्वदाज्ञापालनव्रतम् ॥ ५ ॥ कामधेनुर्वशे तस्य कल्पद्रुस्तस्य किङ्करः ।
त्वं भवाम्भोधिमग्नस्य यस्य हस्तावलम्बनम् ॥ ६ ॥ कामाः कामममी तस्य पांशुदेश्याः सुमेधसः ।
शाश्वतानन्दमाशंसुर्यस्यासि त्वमधीश्वरः ॥७॥ तस्यास्य जन्मनः कुर्मों निजस्य कतिशो बलिम् ।
एकान्तश्रद्धतां प्राप यत्र नस्त्वयि मानसम् ॥ ८॥ तव स्तवनयोग्यायां यदि किश्चित् फलं ततः ।
त्वदन्यस्य गुणान् स्तोतुमाकाले स्यामवागहम् ॥ ९ ॥ तथा न चूडारत्नस्य जालैः किरणाश्चलैः ।
शोभते भालभूर्भूना त्वत्प्रणामकिणैर्यथा ॥ १० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org