________________
सूरिविनिर्मिता: ]
साधारणजिनस्तवाः
मिथ्यात्वान्धमनाः कालमियन्तं नाथ ! सर्वथा ।
कोऽस्मि कुत्रास्मि कस्यास्मि नेदमस्मि प्रपन्नवान् ॥ ३ ॥ त्वद्वाक्यभानुभिर्लुनसान्द्रमोहतमः स्थितिः ।
इदानीं स्वं परं स्थानमस्थानं चास्मि बुद्धवान् ॥ ४ ॥ विषं तैर्भक्षितं मूर्ध्नि पातितः स्वे महाशनिः ।
झम्पा प्रदत्ता कल्पानौ नासि यैर्देव ! सेवितः ॥ ५ ॥ सैन्यानि सम्पदः पूजा वैभवानि महोत्सवाः ।
तेषां हर्षाय कल्पन्तां ये देव ! भवतो द्विषः ॥ ६॥ जातास्ते किं प्रवृद्धाः किं मर्त्याः किं सचक्षुषः ।
वीतसंसारसञ्चार ! त्रातर्यैर्नासि वीक्षितः ॥ ७ ॥ येषामन्हाय देहेऽपि परित्यागोत्सुकं मनः ।
तेषां त्वदश्चिनां नाथ ! का नामास्था धनादिषु ? ॥ ८ ॥ गुणिनोऽपि रजोदेश्या न्यायिनोऽपि तिरस्कृताः ।
वयं तथापि .. . विरज्यामो न पाप्मनः ॥ ९ ॥ पाप्मानः केsपि वैरस्यं त्वद्वाग्भिरपि ते । कूपोद्भवानि यादांसि क्लाम्यन्ति क्षीरनीरधौ ॥ १० ॥ त्वत्प्रसादेन जानीमः सन्तोषसुखसौरभम् ।
( १८१ )
तथापि चेतोऽसन्तोषं दधाति करवाम किम् ? ॥ ११ ॥ द्विषन्तस्त्वां निमज्जन्तु कामं पापेषु कर्मसु ।
तवं भृत्या निमज्जामो यद्वयं तत्र कौतुकम् ॥ १२ ॥ भ्राम्यन्तु नाम संसारे पराश्वस्तव शासनात् ।
शासनं ते समारूढा भ्राम्यामः किं वयं हताः १ ॥ १३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org