________________
प्रस्तावना |
१. श्रीभद्रबाहुः ।
पञ्चमोऽयं श्रुतवली श्रीयशोभद्रसूरिशिष्यः । अस्य ४५ वर्षाणि गार्हस्थ्ये, १७ वर्षाणि सामान्यत्वे, १४ वर्षाणि युग प्रधानत्वे, सर्वायुः ७६ वर्षाणि प्रपाल्य श्रीस्थूलिभद्रमुनिं पदे निवेश्य दिवं भेजे ।
( ५ )
सत्ताकालोऽस्य
चउदसपुञ्वच्छेदो वरिससते सत्तरे विनिोि । साहुम्म थूलभदे अन्ने य इमे भवे भावा ॥ ७०१ ॥ — तित्यो गाली पइण्गयम्मि ।
१ संभूइविजयस्स सीसे जुगप्पहाणे भद्दबाहुनाम अणगारे' इति स्वप्नाधिकारे निर्दिष्टं परं न तज्जनग्रन्थानुसारेण सङ्गतिमङ्गति, श्रीयशोभद्रसूरेः शिष्यत्वं सम्भूतिविजयस्य सतीर्थ्यत्वं चास्य प्रसिद्धमेव ।
२ खरतरगच्छीयपट्टावल्ल्या दिष्वप्येवमे वोल्लेखः, यदाह पिटर्सन( professor, peter peterson ) महाशयः -
"We have already No. 12, seen mention made of Badrabahu who, according to the pattavalis of the Kharatargachha, composed the Upasargharstotra, the Kulpsutra and Niryuktis on the S'astras, viz.,
Avasyaka, Daśvaikalika &c. lived fortyfive years in griha, seventeen in vrata, fourteen as Yugapradhana, and died in 170. V., at the age of seventy-six.
(Operation in search of Sanskrit Mss. in the Bombay circle page. 63.) "
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org