________________
सूरिविरचितः ] श्रीमुनिसुतदेवस्तवः
तस्याग्रतो बहुतृणं त्रिदशेश्वरोऽपि यद्वाल्यमेतदखिलं भुवनं लंघीयः ।
अर्वाणमध्वनि नियोजयितुं यमेष
श्रीसुव्रतो जिनपतिः स्वयमाजगाम ॥ १८ ॥ कृत्येsपि केषु निरताः खलचेतसोऽपि
शुद्धाशया अपि चरन्ति च केऽथ कृत्यम् । तेषामगम्यपरलोकफलोदयानां
देवः परं फलयितुं चतुरो विपाकम् ॥ १९ ॥ क्लेशाविलेषु नरकैकमिबन्धनेषु
किं कुर्महे कलुषकर्मसु याति चेतः । न त्वेव देव ! परमं प्रशमाश्चितासु
निर्वाणषु मनागपि सत्क्रियासु ॥ २० ॥ कृत्येषु नन्दति विषीदति विक्रियासु
श्रद्धां दधाति विजहात्यपथं स एवं । श्रीदेवसुत ! य एव विकाशिकुंन्द
आजन्मरोगिषु पराभवसारभाव -
कोशत्विषां तव दशां ललितैः पवित्रः ॥ २१ ॥
पीडावृथाकृतसमस्तगुणोदयेषु ।
अस्मादृशेषु परदास्य नियन्त्रितेषु
Jain Education International
wwwwww
स्तुतयः शतशः पुरा कृताः
( १३७ )
काश्विदिशं विमृश सुव्रतदेवदेव ! ॥ २२ ॥
कविभिः सन्ति महद्भिरद्भुताः ।
For Personal & Private Use Only
www.jainelibrary.org