SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः ] श्रीमुनिसुतदेवस्तवः तस्याग्रतो बहुतृणं त्रिदशेश्वरोऽपि यद्वाल्यमेतदखिलं भुवनं लंघीयः । अर्वाणमध्वनि नियोजयितुं यमेष श्रीसुव्रतो जिनपतिः स्वयमाजगाम ॥ १८ ॥ कृत्येsपि केषु निरताः खलचेतसोऽपि शुद्धाशया अपि चरन्ति च केऽथ कृत्यम् । तेषामगम्यपरलोकफलोदयानां देवः परं फलयितुं चतुरो विपाकम् ॥ १९ ॥ क्लेशाविलेषु नरकैकमिबन्धनेषु किं कुर्महे कलुषकर्मसु याति चेतः । न त्वेव देव ! परमं प्रशमाश्चितासु निर्वाणषु मनागपि सत्क्रियासु ॥ २० ॥ कृत्येषु नन्दति विषीदति विक्रियासु श्रद्धां दधाति विजहात्यपथं स एवं । श्रीदेवसुत ! य एव विकाशिकुंन्द आजन्मरोगिषु पराभवसारभाव - कोशत्विषां तव दशां ललितैः पवित्रः ॥ २१ ॥ पीडावृथाकृतसमस्तगुणोदयेषु । अस्मादृशेषु परदास्य नियन्त्रितेषु Jain Education International wwwwww स्तुतयः शतशः पुरा कृताः ( १३७ ) काश्विदिशं विमृश सुव्रतदेवदेव ! ॥ २२ ॥ कविभिः सन्ति महद्भिरद्भुताः । For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy