SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीरामचन्द्रसूरिकृता] अपह्नतिद्वात्रिंशिका (१२७ ) mmarANAND nwwwwwwwwww गगनपुलिनप्रेख ज्योतिर्नखोत्करतारका तव तनुरियं श्यामा वामातनूद्भव ! भासते । शुचिरदरुचिर्नैषा व्याख्याविधाविह केवला___ऽभिनवशशिनः सच्चक्राणा मुदेऽपि तु कौमुदी ॥३२॥ श्रीपार्श्वनाथस्य। अर्थान्तरन्यासद्वात्रिंशिका धर्मार्थकामात्मकमीश ! ते गिरा निर्बाधमर्थत्रितयं प्रसाधयन् । . . अर्थान्तरन्यासविधि समीहते सोऽयं जनस्तावकभूमिकातिथिः ॥१॥ संस्तुतौ तव जिनेश ! नेशते तेऽपि वन्ध्यधिषणाः पुरन्दराः । तत्र सादरमतिस्तदप्यहं कोऽपि वा स्खलति नो मनोरथः ॥२॥ अश्वसेनतनुभूः स भूयते यः स्वयं फणिफणोष्णवारणम् । बिभ्रदन्तमनयञ्जगत्त्रयी तापमद्भुतगुणा हि सजनाः ॥३॥ : - येन काञ्चनगिरौ विनिर्ममे शासनोन्नतिवधूकरग्रहः । युक्तमेतदथवा कुमारतां बिभ्रतां खलु भुजङ्गसङ्गिनाम् ॥४॥ रक्षितो विषधरः कृपालुना येन तापसहुतासविह्वलः । आपदं गतवति द्विजिह्वकेऽप्युत्तमाः स्युरुपकारतत्पराः ॥५॥ यत्प्रसादमुदितस्तदा फणी प्राप नागनगराधिराजताम् । स्तमेषु नियमेन रागिणां सम्पदः करतले गतापदः ॥६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy