________________
( ११४ )
जैनस्तोत्रसन्दोहे
[ श्रीवज्रस्वामि
डाइणि जोइणि-वेआल - जक्ख - रक्खस - पिसायभूआणं । न हु भवइ तस्स भयं जो सरइ थयं भयहरं एअं ॥ १६ ॥ इअ अजिअसंतिथुत्तं पक्खिअचउमासवच्छरपंउत्तं । जो पढइ सुणइ सम्म सो पोवइ सिवसुहं रम्मं ॥ १७ ॥
[ ४५ ] श्रीवज्रस्वामिविरचितम् श्री गौतमस्वामिस्तवनम् ॥
--
स्वर्णाष्टासहस्रपत्रकमले पद्मासनस्थं मुनिं स्फूर्जल्लब्धिविभूषितं गणधरं श्रीगौतमत्त्वामिनम् । देवेन्द्राद्यमरावलीविरचितोपास्ति समस्ताद्भुत
श्रीवासातिशयप्रभापरिगतं ध्यायामि योगीश्वरम् ॥ १ ॥ किं दुग्धाम्बुधिगर्भगौरसलिलैश्चन्द्रोपलान्तर्दलैः ! किं किं श्वेतसरोजपुञ्जरुचिभिः किं ब्रह्मरोचिः कणैः ? | किं शुस्मितपिण्डकैश्च घटिता किं केवलत्वामृतै
मूर्तिस्ते गणनाथ ! गौतम ! हृदि ध्यानाधिदेवी मम ॥२॥ श्रीखण्डादिपदार्थसार्थकणिकां किं वर्तयित्वा सतां
किं चेतांसि यशांसि किं गणभृतां निर्यास्य तद्वाक्सुधाम् । स्त्यानीकृत्य किमप्रमत्तकमुनेः सौख्यानि सञ्चूर्ण्य किं ? मूर्तिस्ते विदधे मम स्मृतिपथाधिष्ठाविनी गौतम ! ॥ ३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org