________________
( ७८ ) जैनस्तोत्रसन्दोहे [पूर्वाचार्य
वीसइमो जिणेसरमुणिसुव्वयविजयदेवनामाणो । । इगवीसमतित्थयरा सुद्धमई नमिजिणो मल्ली ॥ ११ ॥ बावीसइमा सिवकरनेमिजिणेसरो देवतित्थयरो । तेवीसइमा संदण पासजिणा-णतविरियजिणा ॥ १२ ॥ चउवीसइमा संपइ वीरो भदो बहुत्तरि जिणिंदा । सिद्धिवहुतिलकचंदनरसोवमा दिंतु कल्लाणं ॥ १३ ॥ इति द्वासप्ततिजिनानां सिद्धानां स्तोत्रं पवित्रं पठनार्थम् ॥
__ नमो जिनेभ्यः ॥ श्री श्रीः॥
[२४] पूर्वाचार्यविनिर्मितं
आमाणकगर्भितं श्रीजिनस्तोत्रम् ।
सुरअसुरखयरम हियं महियमयं मयणमाणविद्दवणं । नमिऊण जिणं ओहाणएहिं तं विन्नविस्सामि ॥ १॥ सामिय! अहं अहन्नो अणंतकालेण कहवि तं नाह ! । संपाविऊण सोऊण तुह सुयं तहवि गुरुकम्मो ॥ २ ॥ घित्तण संजमं परिचइत्तुमिच्छामि विसयसुक्खमहं । जइ बुड्डा ता बुड्डा पिच्छामि नागलोगंमि ॥ ३ ॥ रोसग्गी सव्वतवं दहेइ खिजामि पोरिसी भग्गा । उड्डंति वायहत्थि रंडाए दुक्खए पूणी ॥ ४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org