________________
mmwwwwwwwwwww
जैनस्तोत्रसन्दोहे [श्रीचारित्ररत्ननिर्णिक्तभक्तिमन्तं मां महागमनयाञ्चित ! । महोदयं सतां दत्तमहागम ! नयाश्चित ! ॥ २७ ॥ पदे नन्दन्ति ते भक्ताः श्रुतदे विततोदये । तव भक्तिविधौ चित्तं श्रुतदेवि ! ततो दये ॥२८॥
इत्यस्तेतरदेवसुन्दरमहःश्रीणां विलासालया
राकानिर्मलसोमसुन्दरयश:शुक्लीकृताशाचयाः। नूताः श्रीऋषभादिवीरचरमाः सार्वाश्चतुर्विशति
स्तन्यासुर्मम मुक्तिलम्भनचणां चारित्रलक्ष्मी पराम् ॥२९॥
अवचूरिः महान्तो ये गमाः-सदृशपाठाः, नयाः-नगमादयस्तैः अञ्चितः। सता-उत्तमाना दत्ता महाः-उत्सवा येन तत्सम्बोधनम् । हे आगम! हे अञ्चित !-पूजित ! मां महोदयं त्वं नय इति योगः ॥२७॥
हे भुतदे! ते-तव भक्ता जना विततोदये पदे नन्दन्तीति योगः। ततः-तस्मात् कारणात् अहं तव भक्तिविधौ चित्तं दयेददामि इति सम्बन्धः ॥ २८ ॥
इति चतुर्विशतिजिनस्तुतीनामवचुरिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org