________________
विनिर्मितानि ] त्रिंशञ्चतुर्विंशतिकास्तवनानि
तृतीयैरवतस्तवः ॥ ३ ॥
अतीतजिना:
सुमेरुकं जिनकृतं ऋषिकल्प - स्ववृन्दकौ । निर्ममस्वामिनं वन्दे कुटिलकमनारतम् ॥ १ ॥ ऋद्धिमन्तममृतेन्द्रं शाखानन्दाहयं नुमः । कल्याणक - हरिभादौ बाहुस्वामिनमादरात् ॥ २ ॥ भार्गवं च सुभद्रेशं पञ्चपादं विशेषितम् । ब्रह्मचार्य - ऽसङ्ख्यगति - चारित्रेशानुपास्महे ॥ ३ ॥ परिणामित - काम्बोजौ निधिनाथं च कौशिकम् । सेवे धर्मेशमित्यतेऽतीताः स्युः शर्मणे जिनाः ॥ ४ ॥
वर्त्तमानजिना:
( ६५ )
उपाहित - जयस्वामि- श्रीरामेन्द्राभिधानकान् । पुष्पकं मण्डिकं चैव प्रभानन्दमथाश्रये ॥ ५ ॥ स्तुवेम दमसिंहाख्यं हस्तीन्द्रं चन्द्रपालकम् । अवबोध जनकादि विभूतिकमनारतम् ॥ ६ ॥ कुमारचन्द्रं सौवर्णं हरिप्रभमथाश्रये । प्रियमित्रं धर्मदेवं धर्मचन्द्रं प्रवाहितम् ॥ ७ ॥ नन्दिकमश्वातीतं चाऽपूर्वनाथमथ स्तुवे ।
चित्रकं चेत्यमी वर्तमानाः सिद्धयै जिनाधिपाः ॥ ८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org