________________
जैनस्तोत्रसन्दोहे
देवेन्द्रं च प्रयच्छं च शिवनाथं तथाssश्रये ।
इत्यतीता जिनाः सन्तु सतां पातकघातकाः ॥ ४ ॥ वर्त्तमानजिना:
ब्रह्मेन्द्रं कर्पटं चापि वृषभं प्रियतेजसम् ।
( ५८ )
प्रशमं विषमाङ्गाख्यं श्रये चारित्रनामकम् ॥ ५ ॥ प्रभादित्यं मुञ्जकेशं पीतवाससमाश्रये । सुररिपुं दयानार्थं सहस्रध्वजसंज्ञकम् ।। ६ । जिनसिंहं रेपकं च बाहु - श्री वाक्य - योगकान् । योगनाथं कामरिपुं नमामोऽरण्यवासकम् ।। ७ ।। नमिकं च तथा ज्ञानगर्भमेकार्जितं भजे | भवन्त्वमी वर्त्तमाना जिनेन्द्राः सर्वशर्मदाः ॥ ८ ॥ भाविजिना:
[ श्रीदेवेन्द्रसूरि
रत्नकेशं चक्रहस्तं कृतज्ञं परमेश्वरम् । सुमूर्त्तिं शुद्धार्तिमपि निष्केशमभिनौम्यहम् ॥ ९ ॥ प्रशस्तकं निराहारं मुहूर्त्तस्वामिनं श्रये । द्विजनाथं तथा श्वेताङ्गदं चारुकनाथकम् ॥ १० ॥ देवनाथमहं वन्दे दयाधिकं च पुष्पकम् । नरनाथं प्रतिकृतिं नागेन्द्रं च तपोनिधिम् ॥ ११ ॥
अञ्चामोऽञ्चलनाथं चाऽऽरण्यकं च दशाननम् । सात्त्विकं चेति भाव्यर्हमालिका मङ्गलाय मे ॥ १२ ॥ एवं तृतीयभरतेऽतीताद्या जिनपुङ्गवाः ।
संस्तुता अद्भुतां दद्युः श्रीसङ्घतिलकश्रियम् ॥ १३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org