________________
विनिर्मितानि ] त्रिंशश्ञ्चतुर्विंशतिकास्तवनानि
जिनेश्वरं शुद्धमतिं सेवे शिवकरं तथा ।
स्यन्दर्भ सम्प्रतिं चेत्यतीताः सन्तु श्रिये जिना: ॥ ४ ॥ वर्तमान जिना:
ऋषमं चाऽजितं चैव सम्भवं चाभिननन्दनम् । सुमतिं पद्मप्रभाख्यं सुपार्श्व नौम्यहं जिनम् || ५ || चन्द्रप्रभं च सुविधिं कलये हृदि शीतलम् । श्रेयांसं वासुपूज्यं च विमलानन्तजिज्जिनौ ॥ ६ ॥ धर्मनाथं तथा शान्तिनाथं कुन्थुं तदन्तरम् । मलि सुनिसुव्रताह्वं पूजयामितमां नमिम् ॥ ७ ॥ नेमिनं पार्श्वनाथं च वर्द्धमानमभिष्टुमः । इत्यमी वर्त्तमानास्ते भूयासुर्भूतये जिनाः || ८ || भाविजिना:
पद्मनाभं सुरदेवं सुपार्श्व च स्वयंप्रभम् । सर्वानुभूतिमभितो वन्दे देवश्रुताद्वयम् ॥ ९ ॥ उदयाख्यं च पेढा पोहिलं सितकीर्त्तिकम् । सुव्रतं चाममं निष्कषायं हृदि निवेशय ॥ १० ॥ निःपलासं निर्ममाख्यं चित्रगुप्तं तथा श्रये । समाधि-संवर- यशोधरान् विजय मल्लकौ ॥ ११ ॥ देवं चानन्तवीर्यं च स्तुवे भद्रकरं तथा । इत्येते भाविनोऽर्हतो विघ्नं निघ्नन्तु मेऽन्वहम् ॥ १२ ॥
( ५५ )
इत्याद्यभरतक्षेत्रेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्युः श्रीसङ्घतिलकश्रियम् ॥ १३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org