SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्र सन्दोहे सूत्रं यतीनतिपटु स्फुटयुक्तियुक्तयुक्तिप्रमाणनयभङ्गगमैर्गभीरम् । ये पाठयन्ति वरसूरिपदस्य योग्या ( ५४ ) सिद्धाङ्गनासुखसमागमबद्धवाञ्छाः स्ते वाचकाश्चतुरचारुगिरो जयन्ति || ४ || संसारसागरसमुत्तरणैकचित्ताः । रागादिघातरतयो यतयो जयन्ति ||५|| ज्ञानादि भूषणविभूषितदेहभागा अतीतजिना:--- [ श्रीदेवेन्द्रसूरि [ २९ ] श्रीदेवेन्द्रसूरिविनिर्मितानि त्रिंशच्चतुर्विंशतिकास्तवनानि । प्रथमभरतस्तवः ॥ १ ॥ Jain Education International केवलज्ञानिनं निर्वाणिनं सागरमेव च । महायशोऽमिधं वन्दे भक्त्या विमलनामकम् ॥ १ ॥ सर्वानुभूतिं प्रणुमः श्रीधरं दत्तसंज्ञकम् । दामोदरं सुतेजस्कं स्वामिनं मुनिसुव्रतम् ॥ २ ॥ सुमतिं शिवगत्याख्यमस्ताधं च नमीश्वरम् । अनिलं यशोधराह्वं कृतार्घं च नमाम्यहम् || ३ | For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy