________________
जैनस्तोत्र सन्दोहे
सूत्रं यतीनतिपटु स्फुटयुक्तियुक्तयुक्तिप्रमाणनयभङ्गगमैर्गभीरम् ।
ये पाठयन्ति वरसूरिपदस्य योग्या
( ५४ )
सिद्धाङ्गनासुखसमागमबद्धवाञ्छाः
स्ते वाचकाश्चतुरचारुगिरो जयन्ति || ४ ||
संसारसागरसमुत्तरणैकचित्ताः ।
रागादिघातरतयो यतयो जयन्ति ||५||
ज्ञानादि भूषणविभूषितदेहभागा
अतीतजिना:---
[ श्रीदेवेन्द्रसूरि
[ २९ ] श्रीदेवेन्द्रसूरिविनिर्मितानि
त्रिंशच्चतुर्विंशतिकास्तवनानि ।
प्रथमभरतस्तवः ॥ १ ॥
Jain Education International
केवलज्ञानिनं निर्वाणिनं सागरमेव च ।
महायशोऽमिधं वन्दे भक्त्या विमलनामकम् ॥ १ ॥
सर्वानुभूतिं प्रणुमः श्रीधरं दत्तसंज्ञकम् । दामोदरं सुतेजस्कं स्वामिनं मुनिसुव्रतम् ॥ २ ॥ सुमतिं शिवगत्याख्यमस्ताधं च नमीश्वरम् । अनिलं यशोधराह्वं कृतार्घं च नमाम्यहम् || ३ |
For Personal & Private Use Only
www.jainelibrary.org