________________
(४२)
जैनस्तोत्रसन्दोहे [श्रीचन्द्रप्रभगच्छाधिपश्रीजयकीर्तिसूरिशिष्यो महीमेरुरहं स्तवं ते । कृत्वा क्रियागुप्तकवित्वमित्थं त्वामेव दध्यां हृदये जिनेन्द्र ! ॥५३॥
. [१७]
श्रीचन्द्रप्रभरिप्रणीत साधारणजिनस्तवनम् ।
(प्रभातकुलकापराख्यम् ) प्रातरेव समुत्थाय तीर्थनाथ ! मुखं तव । ये पश्यन्ति प्रणश्यन्ति तेषां नियतमापदः ॥१॥ जिनेन्द्र ! त्वन्मुखाम्भोजं प्रातः पश्यन्ति ये नराः । सार्द्ध सर्वज्ञकल्याणैर्नित्यं त्यजति तान्न राः ॥२॥ भावतो भवतो दृष्टं मुखं दिनमुखे न यैः । मर्त्यजन्मफलं नाथ ! नाशितं नाशितं हि तैः ॥३॥ प्रभो ! प्रभोदयेऽवश्यं पश्यन्नास्यं तवान्वहम् । नरो न रोगदारिद्रोपद्रवैर्देव ! दूयते ॥४॥ नेदं पुण्यमपुण्यानां प्रभो ! प्रातः प्रयाति ते । मुखं मुखमभीष्टानां सुदृष्टेदृष्टिगोचरम् ॥५॥ दृष्ट्वा ते वीतरागास्य कान्तोपान्तं मनोहरम् ।
कथमभ्येति भव्यानां कान्तोपान्तं मनो हरम् ? ॥६॥ १ कान्ता उपान्ते यस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org