SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ( ३६ ) जैनस्तोत्र सन्दोहे [ १६ ] श्रीमहीमेरुमुनिप्रणीता. जिनस्तुतिपञ्चाशिका | ( क्रियागुप्ता ) सकलसुरेश्वरमुख्या विबुधाः सुविशुद्धबुद्धिनिधयोऽपि । स्तवनं तीर्थाधिपते ! 'जिनेश ! ते नैव कर्तुमिह ॥ १ ॥ इति जानन्नपि नित्यं तथाप्यहं मुग्धमानसः पवितुम् । 'विनयी हे जिनराज ! स्तवनमिषात्ते निजां जिह्वाम् ॥ २ ॥ मन्ये न सर्वशास्त्रे तव वृत्तं विबुधवर्ण्यमानमिह । पुण्यप्रभूतगुरुतरमहिमाँऽतिक्रान्तसकलसुरम् || ३ || स्तुतिवादीक्षेमकरध्वजं जिन ! त्वां सुरेशसंसेव्यम् । समवसृतिमध्यभाजं संसृतिहरणं कदा मोदात् ॥ ४ ॥ तत्त्वतरुजलधारासासितभूवलय ! भव्यजनवाराः । अतिशयसमूहशाली नौथ ! भवांश्चरणगुणपाली || ५ | सकल ! ससार ! सलक्षण ! संसारासारतां समधिगत्य । सर्वज्ञ ! सर्वसङ्गे भगवन्न भवानभावाय || ६ || संसारवारिराशि विषमतरं दुस्तरं च जिनराज ! | विदभासिततौरसुखं लब्ध्वा वैराग्यमत्र भवान् ॥ ७ ॥ Jain Education International [ श्रीमहीमेक १ हे जिन ! ईशते । २ विनयी ईहे । ३ गुरुतरमहि माति । १ ई । ५ नाथ - पालय । ६ ससार । ७ ततार-तीर्णवान्, सुखं क्रियाविशेषणम् । For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy