________________
( ९४ )
जैनस्तोत्रसन्दोहे |
तत्र वसतोपगङ्गमैङ्कारमन्त्रं समाराध्य यथाविधि गुरूपदिष्टं तुतोष सरस्वतीं देवीं प्रायच्छच साऽस्मै वरमिति तु सर्वथाऽवितथमेव, उक्तं च श्रीमतैव
मा तूठी मुज उपरे जपत जाप उपगंग. जंबू स्वामी रास.
एङ्कारजापवरमाप्य कवित्ववित्त्व
वाञ्छासुरद्रुमुपगङ्गमभङ्गरङ्गम् । - श्रीमहावीरस्तुतौ ।
"
ऐन्द्रपदाङ्किता, यशः श्रयङ्का रहस्यपदाङ्किता च ग्रन्थसंहतिः पूज्यपादस्य । तत्रोपलब्धाः संस्कृतप्राकृतभाषानिबद्धा ग्रन्थास्त्विमेग्रन्थाग्रम् टीका प्रकाशनम् १ अध्यात्ममतपरीक्षा (गा. १८४ ) ४००० स्वोपज्ञा दे. ला.. १३०० पं. गंभीरवि ०जै. ध.
ग्रन्थनाम
२३१
३३५७
२ अध्यात्मसारः
३ अध्यात्मोपनिषद्
४ अनेकान्तमतव्यवस्था
५ अविदितिनामा ग्रन्थः
६ अस्पृशद्गतिवादः
-७ आदिजिनस्तवनम्
१ श्रेष्ठी देवचन्द्र लालभाई जैन पुस्तकोद्धार फण्ड (सूरत)
२ जैनधर्मप्रसारक सभा (भावनगर)
३ आत्मानन्दजैनसभा
४ आगमोदय समितिः
Jain Education International
""
For Personal & Private Use Only
आत्मा.
आ. सं.
www.jainelibrary.org