SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना । ( ३६ ) श्रीभावदेवसूरिः । श्रीकालिकाचार्यकुलतिलकः सूरिवर्योऽसौ परिचाययति स्वं श्रीपार्श्वनाथचरित्रप्रशस्त्या स्वयमेव, तथाहि आसीत् स्वामिस्रुधर्मसन्ततिभवो देवेन्द्रवन्द्यक्रमः श्रीमान् कालिकरिरभुतगुणग्रामाभिरामः पुरा । जीयादेष तदन्वये जिनपतिप्रासादतुङ्गाचलभ्राजिष्णुर्मुनिरत्नगौरवनिधिः पण्डिल्लगच्छाम्बुधिः ॥४॥ तस्मिंश्चान्द्रकुलोद्भवः कुवलयोद्बोधैकबन्धुर्यशोज्योत्स्नापूरितविष्टो विधुरिव श्रीभावदेवो गुरुः । यस्याख्यानसमानमेष बहुशो व्याचक्षमाणोऽधुना गच्छेऽगच्छदतुच्छगूर्जर भुवि प्रष्ठां प्रतिष्ठामिमाम् ॥ ५ ॥ मनसि धनविवेकस्नेहसंसेकदीप्तो धुतिमतनुत यस्य ज्ञानरूपः प्रदीपः । असमतमतमांसि ध्वंसयन्नञ्जसासौ न खलु मलिनिमानं किन्तु कुत्रापि चक्रे ॥ ६ ॥ श्रीमांस्ततो विजयसिंहगुरुर्मुनीन्द्रमुक्तावलीविमलनायकतां वितेने । ज्योतिः सदुज्ज्वलतरं विकिरन् धरित्र्यां चित्रं न यस्तरलतां कलयाञ्चकार ॥ ७ ॥ . दाक्षिण्येकनिधिर्व्यधान्न सहजे देहेऽप्यहो वाञ्छितं कारुण्यामृतवारिधिर्विनिदधे गुप्तौ स्वकीयं मनः । (८१) N Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy