________________
1
क. ग्रहनाम
4. बुधग्रह
5. गुरुग्रह
6. शुक्रग्रह 7. शनैश्चर
शान्ति के लिए तीर्थकर पूजा मन्त्रजाप संख्या
13. 14. 15. 16. 17.
18. 21. 24वें तीर्थंकरों
का पूजन
8. राहुग्रह 9. केतुग्रह
1. 2. 3. 4. 5. 7. 10.
11वें तीर्थकरों का पूजन पुष्पदन्ततीर्थंकर का पूजन मुनिसुव्रततीर्थंकर का पूजन
नेमिनाथ का पूजन मल्लिनाथ, पार्श्वनाथ का
पूजन
श्री नवग्रह शान्ति स्तोत्र
(8) भद्रबाहुरुवाचैवं, विद्याप्रवादतः
8000 जाय
11000 जाप्य
11000 जाप्य
23000 जापूय
18000 जापूय
च
(1) जगद्गुरुं नमस्कृत्य श्रुत्वासद्गुरुभाषितम् । ग्रहशान्तिं प्रवक्ष्यामि लोकानां सुखहेतवे ॥" (2) जन्मलग्ने च राशी च पीडयन्ति यदा ग्रहाः । लढा सम्पूजयेद् धीमान्, खेचरैः सहितान् जिनान् ॥ (3) प्रदमप्रभस्य मार्तण्डः, चन्द्रश्चन्द्रप्रभस्य वासुपूज्यस्य भूपुत्रो, बुधोऽप्यष्टजिनेषु च (4) विमलानन्तराः शान्तिः कुन्थुनमिस्तधा । वर्धमानस्तथैतेषां पादपद्मे बुधं न्यसेत् ॥ (5) कपयाजितसु पाश्र्वाः, चाभिनन्दनशीतलों । सुमतिः सम्भवः स्वामी, श्रेयांश्चैषु गोप्यतिः ॥ (6) सुविधेः कथितः शुक्रः सुव्रतस्य शनैश्चरः । नेपिनाधे भवेद राहु केतुः श्रीमल्लिपाशयाः " (7) जिनानामग्रतः कृत्वा ग्रहाणां शान्तिहेतवे । नमस्कारशतं भक्त्या, जपेदष्टोत्तरं शतम् ॥
पंचनः
जैन पूजा का एक चिन्तन
7000 जाप्य
श्रुतकेबली । ग्रहशान्निरुदीरिता ।"
पूजांत,
1. जैन विधानसंग्रह . पं. मोहनलाल शास्त्री, प्र. जैनग्रन्थ भण्डार जबलपुर राजस
J. 7-44141
H
15
..
यज्ञ