________________
मरत कौर भारत
ऋषभाद् भरतो जज्ञेवीरः पुत्रशताग्रजः । सोऽभिषिच्याथ भरतं पुत्रं प्रावाज्यमास्थितः ।।५।। हिमाम्हयं बक्षिणं वर्ष, भरताय न्यवेदयत। तस्माद् भारतं वर्ष तस्य नाम्ना विधुषुधाः ।।५२।।
--वायु महापुराण पूर्वार्ध अध्याय ३३ (प्रायः सभी पुराणों में समान पाठ हैं । अतः सबके अर्थ करने की आवश्यकता नहीं है । अर्थ सुस्पष्ट है ।
'नाभिस्त्वजनयत्पुत्र मरुयेव्या महाद्युतिम् ॥५६।। ऋषभं पार्थिवश्रेष्ठ सर्वक्षत्रस्य पूर्वजम् ।। ऋषभावभरतो जज्ञे वीर: पुत्रशताग्रजः ॥६०।। सोऽसिविध्यर्षभः पुत्र महाप्रावाज्यमास्थितः । हिमाव्हं दक्षिणं वर्ष तस्य नाम्ना विधाः ।।६१।।
नाम्ना ब्राह्माण्ड पुराण पूर्वार्ध, अनुषंगपाद, अध्याय १४ 'नामहदेव्यां पुत्रमजनयत् ऋषभनामानं तस्य भरतः पुत्रश्च तावरग्रजः। तस्य भरतस्य पिता ऋषभः हेमाद्रेर्दक्षिणं वर्ष महद् भारतं नाम शशास ।
--वाराह पुराण, अध्याय ७४ नाभेविसर्ग वक्ष्यामि हिमाके स्मिन्निबोधत । नाभिस्वजनयत्पुत्र महर्वव्यां महामतिः ॥१६॥ ऋषभं पापिय सर्वक्षत्रस्य पूजितम् । ऋषभाव भरतो अज्ञे वीरः पुत्र शताग्रजः ।।२०।। सोऽभिषिच्याथ ऋषभो भरतं पुत्रवत्सलः । ज्ञान-वैराग्यमाश्रित्य जिस्वेन्द्रियमहोरगान् ।।२१।। सस्मिनात्मन्यास्थाप्य परमात्मानमीश्वरम । नग्नो जटो निराहारोऽचीरी प्यांतगतो हि सः ।।२२।। निराशस्त्यक्तसन्देह शवमाप परं परम् ।। हिमा दक्षिणं वर्ष भरताय म्यवेदयत् ॥२३॥ तस्मात्त भारतं वर्ष तस्य नाम्मा विषाः ।
--लिग पुराण, अध्याय ४७ 'हिमाल्हयं तु वै वर्ष नाभेरासीन्महात्मनः । तस्पर्षभोऽभवत्पुत्रो मेरुदेय्यां महाद्युतिः ॥२७॥ . ऋषभाभरतो अज्ञ ज्येष्ठः पुत्रशतस्य सः । कृत्वा राज्य स्वधर्मेण तवेष्ट्या विविधाम्मखान् ॥२८॥ अभिषिच्य सुतं वीरं भरतं पृथिवीपतिः । तपसे स महाभागः पुलहस्याश्रमं ययौ ।।२६।। ततरच भारतं वर्षमेतल्लोकेषु गीयते । भरताय यतः पित्रा बस प्रातिष्ठता बमम् ।।३२।। सुमतिर्भरतस्याभूरपुत्रः परम पार्मिकः । "
विष्णु पुराण, द्वितीय अंश, अध्याय १ 'नाभेः पुत्रश्च ऋषभः वृषभाव भरतोऽभवत । तस्य नाम्ना स्विह वर्ष भारतं चेति कीर्यते ॥५७।।
-स्कन्धपुराण, माहेश्वर खण्ड का कौमारखण्ड, प्र. ३७