________________
गाथा ॥ जं जं सणं भासइ ॥ तं तं चिय समभिरोहइ जम्हा ॥ सणंतरत्थविमुहो, तओ नओ समभिरूढोत्ति ॥१॥ यां यां संज्ञां घटादिलक्षणां भाषते वदति तां तामेव यस्मात्संज्ञान्तरार्थविमुखः समभिरूढो नयः नानार्थनामा एव भाषते यदि एकपर्यायमपेक्ष्य सर्वपर्यायवाचकत्वं तथा एकपर्यायाणां सङ्करः पर्यायसङ्करे च वस्तुसङ्करो भवत्येवेति मा मृत्संकरदोषः, अतः पर्यायान्तरानपेक्ष एवं समभिरूढनय इति ॥ अर्थ-हवे समभिरूढनयनी व्याख्या कहिये छैये. जे शदनय दे इंद्र, शक, पुरंदर इलादिम सर्व इंद्रना नामभेद छे, पण एक इंद्र पर्यायवंत इंद्र देखी तेना सर्व नाम कहे, “उक्तं च विशेषावश्यके एकस्मिन्नपि इंद्रादिके वस्तुनि । | यावत् इन्दन शकन-पुरदारणादयोऽथा घटन्ते तदशेनेन्द्रशक्रादिबहुपर्यायमपि तद्वस्तु शब्द नयो मन्यते समभिरूढवस्तु |नैवं मस्यते इत्यनयो दः
जे एक पर्याय प्रगटपणे अने शेषपाथने अणप्रगटवे शब्दनय तेटला सर्वनाम बोलावे पण समभिरूढनय ते न बोलावे एटलो शब्दनय तथा समभिरूढनयमां भेद छे माटे हवे समभिरूढनय कहे छे. __ घटकुंभादिकमा जे संज्ञानो वाच्य अर्थ देखाय तेज संज्ञा कहे जेमा संज्ञांतर अर्थने विमुख हे तेने समभिरूढनय कहिये. जो एक संज्ञामध्ये सर्व नामांतर मानिये तो सर्वनो संकर थाय तेबारें पर्यायनो भेदपणो रहे नही अने जे पर्या