________________
ऋजु अव वस्तु सूत्रयतीति ऋजुसूत्र इति कथं पुनरेतदभ्युपगतस्य वस्तुनोऽवकत्वमित्याह ॥ पञ्चुपन्नं संपयमुप्पन्नं जं च जस्स पत्तेयं । तं ऋजु तदेव तस्सत्थि उ वक्कम्मन्नंति जमसंतं ॥२॥ यत्सांप्रतमुत्पन्नं वर्त्तमानकालीनं वस्तु, यच्च यस्य प्रत्येकमात्मीयं तदेव तदुभयस्वरूपं वस्तु प्रत्युत्पन्नमुच्यते तदेवासौ नयः ऋतु प्रतिपाद्यते तदेव च वर्तमानकालीनं वस्तु तस्यार्जुसूत्रस्यास्ति अन्यत्र शेषातीतानागतं परकार्यं च यद्यस्मात् असदविद्यमानं ततो असत्त्वादेव तद्वक्रमिच्छत्यसाविति । अत एव उक्तं निर्युक्तिकृता "पच्चपन्नगाही उजुसुयनयविही मुणेयोति” यत् कालत्रये वर्तमानमंतरेण वस्तुत्वं उक्तं च यतः अतीतं अनागतं भविष्यति न सांप्रतं तद् वर्तते इति वर्तमानस्यैव वस्तुत्थमिति अतीतस्य कारणता अनागतस्य कार्यता जन्यजनकभावेन प्रवर्तते अतः ऋजुसूत्रं वर्तमानग्राहकं तद् वर्तमानं नामादिच्चतुःप्रकारं ग्राह्यम् ॥
अर्थ - हवे ऋजुसूत्रनय कहे छे ऋजु के० सरल छे श्रुत के० बोध ते ऋजुसूत्र कहियें ऋजु शब्दे अवक्र एटले समो छे श्रुत जेने ते ऋजुसूत्र कहियें अथवा ऋजु अवकपणे वस्तुने जाणे कहे ते ऋजुसूत्र कहिये ते वस्तुनो वक्रपणो केम जाणियें ते कहे छे सांप्रत के वर्तमानपणे उपनो जे वर्तमानकालें वस्तु ते ऋजुसूत्र कहियें अन्य जे अतीत अना