________________
तथाच सिद्धात्मनि केवलज्ञानस्य यथार्थज्ञेयज्ञायकत्वात् यथा ज्ञेया धर्मादिपदार्थाः तथा घटपटादिरूपा वा परिणमन्ति तथैव ज्ञाने भासनाद् यस्मिन् समये घटस्य प्रतिभासः समयांतरे घटध्वंसे कपालादिप्रतिभासः तदा ज्ञाने घटप्रतिभासध्वंसः कपालप्रतिभासस्योत्पादः ज्ञानरूपत्वेन त्वमिति तथा धर्मास्तिकाये यस्मिन् समये संख्येयपरमाणूनां चलनसहकारिता अन्यसमये असंख्येयाऽनंतानां एवं संख्येयत्वसहकारिताव्ययः असंख्येयानन्तसहकारिताउत्पादः चलनसहकारित्वेन ध्रुवत्वं एवमधर्मादिष्वपि ज्ञेयं, एवं सर्वगुणप्रवृत्तिषु इति चतुर्थः ॥
अर्थ- - तथा के० तेमज वली सिद्धात्माने विषे केवलज्ञानगुणनी संपूर्ण प्रगटता के ते यथार्थ जे कालें जे ज्ञेय जेम परिणमे ते कालें तेमज जाणे एहवो ज्ञेयनो ज्ञायक ते केवलज्ञान छे, जेम धर्मादि द्रव्य तथा घटपटादि ज्ञेय पदार्थ जे रीते परिणमे ते रीतेज केवलज्ञान जाणे ते जे समये घटज्ञान हतुं ते समयांतरे घटध्वंस धये कपालनं ज्ञान धाव तेवारें घटप्रतिभासनो ध्वंस कपालप्रतिभासनो उत्पाद अने ज्ञाननो त्रपणो एम दर्शनादि सर्वगुणनो प्रवर्त्तन जाणो.
तथा धर्मास्तिकायने विषे जे समये संख्यातपरमाशुनो चलन सहकारिपणो हतो, फरी समयांतरे असंख्यातपरमाणुने चलनसहकारीपणो करे तेवारें संख्यातापरमाणु चलन सहकारतानो व्यय अने असंख्येयपरमाणुने चलनसहकार