________________
समयभेद ते त्रिजो कालरूप भेद कहिये ते जे पर्याय भिन्न भिन्न कार्य करे ते कार्यभेदें भिन्नपणो छे ते माटे चोथो । भावी भेद कहिये. हवे द्रव्यर्नु लक्षण कहे छे ते क्षेत्रकाल अने भावना जे भेद ते सर्वर्नु एकठा मिलिने पिंडपणे एका धारपणे समुदायीपणे रहेQ ते द्रव्यकहिये. तत्रैकस्मिन् द्रव्ये प्रतिप्रदेशे स्वखएककार्यकरणसामर्थ्यरूपा अनन्ता अविभागरूपर्यायास्तेषां समुदायो-गुणः । भिन्नकार्यकरणे सामर्थ्य रूपभिन्नगुणस्य पर्यायाः एवं गुणा अप्यनन्ताः प्रतिगुणं प्रतिदेशं पर्याया विभागकाणाः अनन्दास्तुल्याः प्राय इति ते चास्तिरूपाः प्रतिवस्तुन्यनन्तास्ततोऽनन्तगुणाः सामर्थ्यपर्यायाः ॥ अर्थ-हवे गुणनुं लक्षण कहे छ तिहां गुणानामाश्रयोद्रव्यमिति वचनात् एकद्रव्यने विपे स्वस्वके० पोतापोतानो एक जाणवा प्रमुख कार्य करवानुं जेने सामर्थ्य छे एवा अनंता सूक्ष्म जेनो अविभागके० बीजो छेद न थाय एवा विभा-12 गनो जे समुदाय तेने गुण कहिये जेम एक दोरडो सो तांतणानो कस्यो ते लो तांतणा तो अविभागपणे छता पर्याय छे ते दोरडाथी अनेक कार्य थाय, अनेक वस्तु बंधाय, अने अनेकने आधार थाय अनेक वेटण धाय तेने सामर्थ्य पर्वाचन कहिये. छतिरूपजे पर्याय ते तो वस्तुरूप छे अने सामर्थ्यपर्याय तो प्रवर्तनरूप कार्यरूप छे ते छतिपर्यावनो समुदाय तेने गुण कहिये. छतिपर्यायना अविभाग ते योगस्थान समयस्थानमां कह्योज छे अने मिन्नके० जुदो कार्य करवानू जेमां ।
EXAXESAR