________________
सलीयां छे इहां कोई पूछस्ये जे तिहीं कोई माली नथी ते माटे पोते लिधां तेहनो उत्तर जे माली ना पिण देवता चाकरी हे लोक घणाछे तेनेज पासे कां न मंगावे, जो पुष्प आण्यानो विधि होवे तो पण पोताना हाथथी लीधानो विधि छे ते |
माटे पोते बावडी मध्ये उतरी लीधाछे तथा श्रीरायपसेनी सूत्रे सूरीयाभ अधिकारे ततेणं से सूरियाभेदेवे पोत्थयरयणं गिमायो मिहिमा गोराय गुपदशोत्क्ष्य रयणं बिहाडेइवि० ता पोत्थयरयणं वाए
णं बिहाडेइवि० ता पोत्थयरयणं वाएति वा त्ता धम्मियं ववसायं निल | ६ इगि त्ति पोत्थय रयणं पडिणिक्खमति त्ता २ सिंहासणओ अन्भुढेइ २ ता ववसाय सभाओ पुरथिमिल्लणं दारेणं पडिनि
क्खप्रश्व० ता जेणेव नंदापोक्खरणी तेणेव उवागच्छइ उ० त्ता नंदापोक्खरणी पुरच्छिमिल्लेण तोरणेणं तिसोपाणपडि रूवेणं -पच्चोरहति० २ ताहत्थपाय पक्खालेइ २ ता आयंते चोक्खें परमसुइभूए एग सेयमह रययामयं विमल सलिलपुष्णं मत्तगयमुहागितिसमाणं भंगारं पगिहति त्ता जाई तत्थउप्पलाई जावसयसहस्स पत्ताई गिहूति गंदाओ पुक्खरिणीओ पच्चोरुहई० २त्ता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए तएणं तं सूरियाभं देवं चत्तारि सामाणिय साहस्सीओ जाव सोलस आयरक्ख देव साहस्सीओअण्णेय वहवे सूरियाभविमाणे जावदेवा देवीओ अस्थेद गईया उप्पलहत्थगया जाव सत्त सहस्स पत्तहत्थगया सूरियाभं देवं पिट्ठओ समणुगच्छति ततेणं सूरिया देवं बहवे आमिओगिय देवाय देवीओय अत्थेगइया कलसहत्धगयाओ जाव अत्यंगइया धूवकडुच्छहत्थगया हट्ठ।
तुट्ठा जाव सूरियामं देवंपिट्टओसमणुगच्छति ततेणसे सूरियाभेदेवे घउहिं सामाणियसाहस्सीहिं जाव अण्णेहिंराय ब-हुहिं सूरियाभविमाण वासीहिं देवेहिं देवीहियसद्धिं संपरिबुडे सघवीए जावणाइयरवेणं जेणेव सिद्धाययणे तेणेवता