________________
एकादशी सम्म
ક
२९५ इति श्रीमद्राभ सिंह सूरिविरचित गद्यचिन्तामणो मुक्तिश्री कम्मो नामैकादशो रूम्मः ॥ गद्यचिन्तामणिः सम्पूर्णः ॥
-मोक्षप्राप्तिवृत्तान्तः ]
$ * २९६ श्रोमहादोर्भासहेन गद्यचिन्तामणिः कृतः । स्थेयादोडयदेवेन चिरायास्थान भूषणम् || २२७. स्थेयादोडयदेवेन वादीभहरिणा कृतः । गद्यचिन्तामणिर्लोके चिन्तामणिरिवापरः ॥1
$ २९५ इति श्रीमद्वादीमसिंह सूरिविरचित गद्यचिन्तामणौ मुक्तिश्रीरुम्भो नामैकादशी सम्भः । ग्रन्थकर्तृप्रशस्तिः
$ २६. श्रीमदिति — श्रीमद्वादोभसिंहेन वादिन एवेभा गजास्तेषां सिंहो वादी सिंहः श्रीमावासी वादांभसिंहश्वेति श्रीमद्वादमसिंहस्तेन 'वादोमासह' इत्युपाधिचारिणा ओडवदेवेन तन्नाम्ना वार्येण विराय चिरकालपर्यन्तम् आस्थानभूषणं समाभूषणं गद्यचिन्तामणिस्तम्नाम ग्रन्थः कृतो रचितः ।
९७. स्थेयादिति - त्रादीभहरिणा 'वादी सिंह' इत्युपाधिधारिणा भोडयदेवेन कृतो रचितो - १० परो द्वितीयश्चिन्तामणिरिव गद्यचिन्तामणिः तसामग्रन्थो ढोके स्थेयात् स्थिरो भूयात् ।
टीकाकर्तृ प्रशस्तिः—
द्वितीयज्येष्ठमासस्य कृष्णपक्षस्य सतिथौ । चतुर्दश्यां तथा सोमवासरे दिनपोदये ॥ १॥ वीरनिर्वाणः पश्चाद्गतेव्वन्देषु सत्क्रमात् । साष्टवेयुग्मेषु मध्ये सागरवासिना ॥ २ ॥ गल्कीलाखतनूजेन जानक्युदरसंभुवा ।
पारामसमुद्भूत पनालालेन धीमता ॥ ३० गद्यचिन्तामणेष्टीका रचितापधियां कृते । 'वसन्ती' संशिता होषा चिरं स्थेयान्मुद्दे सताम् ॥४॥ सूरिर्वादभ सिंहोऽसावखिला गमवारिधिः । काव्यशास्त्ररहस्यज्ञः क्षमतां स्वदितं मम ॥५॥
अपकर्ष, तथा जो प्रतिक्षण सुलभ रहता है ।
२६५. इस प्रकार श्रीमद्वादीभसिंह सूरि-द्वारा विरचित गद्यचिन्तामणिमें मुक्तिलक्ष्मी प्राप्तिका वर्णन करनेवाला ग्यारहवाँ लम्भ पूर्ण हुआ ।
२६६. 'जो श्रीसम्पन्न वादीरूपी हाथियों को जीतने के लिए सिंहके समान थे ऐसे ओडयदेव के द्वारा रचा हुआ सभाका भूषणस्वरूप यह 'गद्यचिन्तामणि' ग्रन्थ चिरकाल तक स्थिर रहे ।
२७. 'वामसिंह पदके धारक ओडयदेव के द्वारा रचित यह गद्यचिन्तामणि ग्रन्थ दूसरे चिन्तामणिके समान लोक में स्थिर रहे' |
५
१ म० भूषणः । २ इदं पद्यद्वयं 'क' प्रतो नास्ति ।
* इमौ श्लोको तञ्जपुरवर्ति सरस्वती महालय स्थयोः पुस्तकयो रेकस्मिन्नेव प्राचीनभूते दृश्येते । अनंन कवरस्य 'ओडयदेव इत्यपि नामान्तरमासीदिति प्रतिभाति ।
१५
२०
२५
३०