________________
गद्यचिन्तामणिः
[२९४ जीवंधरस्य
सत्यमोधमेघोपरोधशीलं शिलोच्चयमुच्चैर्मनाः समारोहन नातपत्रमातपयोगमातन्वानः, अपवरकशरणायिशरीरिणि दन्तवपुःकम्पकारिणि धारासंपातबधिरितश्रवास प्रावृडारम्भे वीताम्बरोऽपि विगतहृदयश्रमस्तरुमूलमाश्रयन्, अकाण्डपलितशङ्काबहमूर्धजलानमिबिन्दुपिशुनितवार्द्धके वर्षायमाणहिमानोजनितशेत्योद्रेकद्रवीभवदस्थिचणि हेमन्तसमये निर्ममतामङ्गयष्टौ स्पष्टयन्निब केवल. माकाशमेवावकागोकुर्वन्, एवं दुर्बहबाह्यतपोभिरपवाह्य स्वातन्त्र्यमिन्द्रियाणामात्मस्वातन्त्र्ये निष्पन्ने निष्प्रत्यूहमनन्तरमाभ्यन्तरतपांसि तरसा कुर्वन्, चतुर्विधाराधनपर्यायचतुरङ्गबलश्रेणिक:
दक्षे निदाये ग्रीष्मकाले सति अमोधमध्यर्थ मेवोपरोधो धनोपरी २: शीलं यस्य तथाभूतं शिलोच्चयं पर्वतम् उस्मना उदात्तचेताः सन् समारोह न् समुन्टन् अनातपत्रं छवाहितम् आतपयोग घमयोगम् आतन्वानों
विस्तारयन् , अपवरक कुसूल गृह निर्यातस्थानं तदेव शरणं रक्षितृस्थानं तस्याश्रयिणः शरीरिणः प्राणिना १० यस्मिंस्तस्मिन् , दन्तव:कम्पं रदनशरीरवेपथु करोतीत्येवंशीलस्तम्मिन् , धारापातेनासारवृष्टया वधि
रितानि श्रवणशक्तिशून्यीकृतानि प्रवासि श्रोत्राणि यस्मितस्मिन् , प्रावृहारम्भे रिम्भे बीताम्बरोऽपि निरम्बरोऽपि विगतो दूरीभूतो हृदयस्य चेतसः श्रमः खेदो यस्य तथाभूतः सन् तरुमूलं वृक्षमूलम् आश्रयन् तत्र स्थित इन्यथः, अकाण्डेऽसमये यत् पलितं जरसा केशानां शौक्स्यं तस्य शङ्कावहेपु संशयधारकेपु
मूर्धजेषु केशेषु लानाः स्थिता ये हिमबिन्दवस्तुपारशीकरास्तैः पिशुनितं सूचितं वार्धक वृद्धत्वं यस्मिस्त१५ स्मिन् , वर्षाप्रमाणया हिमान्या महता हिमेन जनितं समुत्पादितं यच्छैत्यं तस्योद्रेकेणाधिक्यन दूर्वाभवत्
निस्यन्दीभवद् भस्थिचर्म की कसत्वग् यस्मितस्मिन् , हेमन्तसमये शीतकाले अङ्गयष्टी शरीरे निर्ममतां स्नेहामा स्पश्यचिव प्रकाशित लेवलं पात्र शाकमेव नगलमे पानीकुर्वन् स्थानीकुवन् निरा. घरणाम्बरे नियसन् इत्यर्थः प्रीष्मवर्षाशीतयोगैः कायक्लेशाभिधानं तपो विदधदिति यावत् । एक्मनेन
प्रकारेण दुर्वहानि कठिनानि यानि बाह्यतासि तैः इन्द्रियाणां हृषीकाणां स्वातन्त्र्यं स्वाच्छन्यम् अपवाह्य २० दूरीकृस्य आरमनः स्वातन्त्र्यं तस्मिन् निप्पन्ने सति अनन्तरं तदनु निष्प्रव्यूई निर्वि यथा स्यात्तथा
आम्र प्तपांसि प्रायश्चिचादीनि 'प्रायश्चित्तविनययावत्यपाध्यायव्युत्सर्गध्यानान्युत्तरम्' इति पद भाभ्यन्तरतपांसि तरसा बलेन कुर्वन्, चतुर्विधाराधनानि सभ्यग्दर्शनशान नारिनतपांसि पर्याय! यस्यास्तधाभूता चतुरङ्गबलश्रेणियस्य सः अपकणि चारित्रमोहस्य क्षपणायां निमित्तभूनां भावसन्ततिम् आरह्य
होनेपर वे मेघोंका वास्तविक उपरोध करने वाले-गगनचुम्बी पर्वत पर उदात्त चित्त हो २५ आरोहण करते हुए बिना किसी छायाके आतापत योगको विस्तृत करते थे। जिसमें प्राणी
मध्यगृहकी शरणका आश्रय लेते हैं, जो दाँतों तथा शरीर में कम्पन उत्पन्न करनेवाला है, और अखण्ड जलधागके पड़ने से जिसमें कान बहरे हो रहे हैं ऐसी वर्षा ऋतुके प्रारम्भमें वे
वस्त्र रहित होनेपर भी हृदय में किसी प्रकार के भयका अनुभव नहीं करते हुए वृक्ष के नीचे . विराजमान रहते थे। असमय में प्रकट सफेद बालोंको शंकाको उत्पन्न करनेवालं केशों में २० लीन बर्फके बिन्दुओंसे जिसमें बुढ़ापा सूचित हो रहा है, और वर्षा के समान आचरण
करनेवाले बहुत भारी तुषारसे उत्पन्न शीतलता उद्रेकसे जिसमें हड्डी और चमड़ा द्रवीभूत हो रहा है ऐसे हेमन्त के समय शरीरयष्टिमें ममताके अभावको प्रकट करते हुए के समान वे केवल आकाशको ही अपना अवकाश बना रहे थे-खुले आकाश में स्थित रहते थे।
१.म० बरकाशरणायिश गिणः । अपवनम-कसूर गहभिति टि।