________________
-विरक्तिवृत्तान्तः ]
एकादशो लम्भः ६२६१, इति । व्यजिज्ञपच्च विनयावनम्रमौलि: कुड्मलितकरपुटः 'कौरव: काश्यपगोत्रजो जीवको नाम जिननायक, प्रमोद प्रव जामि" इति | लेभे च हितमेतत्' इति हितमितमधुरस्निग्धगम्भीरां दिव्यां गिरम् ।
२९२. एवं लब्धमहाप्रसादः प्रसभं प्रणम्य सविनयं तस्मानिवृत्य निगलमोचनाय चलनिगलितचरण इव हर्षलस्तपोधनपरिषदि तस्थिवान् । इह तत्त्वसर्वस्वं सर्वज्ञोपज्ञमज्ञानां ५ श्रोनणां यथाश्रुतं बिस्तरतो व्याकुर्वाणं साश्यसाम्राज्ययौ व राज्यपदे तिष्ठन्तमिव गणनायकमुपतिष्ठमान: प्रकृष्टमनाः स्पष्टया वाचा यथेष्टं नत्वा श्रुत्वा च तत्वमनुजेन मनुजपतिभिश्च परैः सार्ध परायंकेशाभरणवसनमाल्याङ्गरागादिकं रागद्वेषमाहादिकं च बाह्याभ्यन्तरमपोह्य ग्रन्थं निरन्था
२१. व्यजिज्ञपच्चेति-व्यजिज्ञपञ्च न्यवेदय च विनयाननमौलिविनयावनतमस्तकः कुड्मलितकरपुटो मुकुलीकृत्तकरयुगः, काश्यपगोत्रजः काश्यपगोत्रोत्पनो जीवको नाम कौरवः कोरववंशीयः--'जिन- १० नायक ! हे जिनेन्द्र ! प्रसीद प्रसनो भत्र प्रव्रजामि दीक्षा गृहम' इति । लेभे च प्राप च हितमेतत् प्रवजन श्रेयस्करम्' इतीत्थं हिता कल्याणकरी, मिताल्पाक्षरा, मधुरा मृष्टाक्षरा, स्निग्धा स्नेह पूर्णा, गम्भीरा गम्भीरार्थोपेता च तां दिव्यां गिरम् दिव्यध्वनिम् ।
६२९२. एवमिति–एवमनेन प्रकारेण लब्ध पासो महाप्रा हो ये तयार पदम सह्य पलादिस्यर्थः सविनयं सादरं प्रणम्य नमस्कृत्य तस्मात् स्थानात् नियुत्य प्रत्यागम्य निगलमोचनाय निगड. १५ त्यागाय चलन निगलित चरण इव बद्धपाद इब हर्षलो हर्षयुः तपोधनपरिपदि साधुस मायां तस्थिवान् अस्थात् । इह तपोधनपरिषदि सर्वजोपझं सर्वनेनादितो निरूपितं तश्वसर्वस्वं तत्वगुप्तधनम् अज्ञानामजानता श्रोतां यथा श्रुतं श्रुतमनतिक्रम्येति यथाश्रुतं यथाणितं यथा स्यात्तथा विस्तरतो च्यासात् व्याकुर्वाणं व्याख्यानं कुर्वन्तम्, सावश्यमेव साम्राज्यं सार्वग्यसाम्राज्यं तस्य यौवराज्यस्य पदे तिष्ठन्तमिव विद्यमानमिव गणनायकं गणधरम् उपतिष्टमानः प्रकृष्टमना: प्रहृष्टचेता: स्पध्या वाचा यथेष्टं नत्वा नमस्कृत्य अनुजेन २० नन्दावन परश्च मनुजपतिभिर्न पैः साध तवं धमरहस्यं श्रत्वा च समाकण्यं च परायः श्रेष्ठाः केशाभरणवसनमाल्यारागाः कचालंकारवस्त्रसविलेपनानि आदी यस्य तथाभूतं रागद्वेषमाहा आदी यस्य तथाभूतं च बाह्याभ्यन्तरं-द्विविधं ग्रन्थं परिग्रहम् अपोह्य त्यस्वा निर्ग्रन्थार्हाणि दिगम्बरयोग्यानि महाईफलं मोक्षो
६२९१. स्तुति के बाद उन्होंने विनयसे मस्तक झकाकर तथा हाथ जोडकर प्रार्थना की कि 'हे जिननायक ! कुरुवंशी, एवं काश्यप गोत्रमें उत्पन्न हुआ मैं जीवक दीक्षित हो रहा २५ हूँ प्रसन्न हूजिए' 1 उक्त प्रार्थना के बाद उन्होंने 'यह हित है' इस प्रकार हित मित मधुर, स्निग्ध और गम्भीर दिव्यध्वनिको प्राप्त किया।
६२९२. इस प्रकार जिन्होंने महाप्रसादको प्राप्त किया था ऐसे जीवन्धरस्वामी भगवानको बार-बार प्रणाम कर तथा विनयपूर्वक वहाँ से लौट कर जिस तरह वेडीसे बद्धचरण मनुष्य वेड़ीको छोड़ने के लिए चलना है उस तरह चलकर बड़े हर्षसे युक्त हो ३० तपस्वियों के समूह में आ खड़े हुए। यहाँ अज्ञानी श्रोताओंके लिए जो सर्वज्ञपणीन तत्वका रहस्य दिव्यध्वनिमें श्रवण किये हुए के अनुसार विस्तारसे निरूपित कर रहे थे तथा जो सर्वज्ञतारूपी साम्राज्यके युवराज पदपर मानो विराजमान थे ऐसे गणधरके समीप स्थित हो उन्होंने स्पष्ट शब्दोंसे इच्छानुसार नमस्कार किया, तत्वोपदेश सुना और छोटे भाई नन्दाढ्य तथा अन्य अनेक राजाओं के साथ श्रेष्ठ केश, आभूपण, वस्त्र, माला तथा अंग- ३५ रागादिक बाह्य और राग द्वेष मोह आदिक आभ्यन्तर परिग्रहको छोड़कर निम्रन्थ पदके
१.क.वा. प्रत्रज्याभि, दति।२ मा गन्धं ।