________________
-धर्मपिदेशः]
एकादशो लम्भः वित्तमत्तेन धनमपहृतम् । अधुना त्वयास्माभिरुपहृतमूरोक्रियताम्' इत्यङ्गारीकृतमयःपिण्डममीषां करेऽत्रर्पयन्ति । अपरे तु 'निरपराधानां नः कारयामास कारागृहनिरोध क्रूरयानया जिह्वया । जह्यात्तामधुना वा' इत्यसत्यवादिचराणां नारकाणां हठादेनामुत्पाटयन्ति । दुरापं मानुष्यं मलीमसीकृतवतः सुरापानपरान् पापिनः पावकस्वाथजलीकृतं लोहं पाययन्ति । भूतपूर्वभूतद्रुहः काश्चिदृवधिोमुवकण्टकशालिशाल्मलोद्रुममारोप्य हतप्राणिलोमगणनाप्रमाणमधोमुखमूर्ध्वमुखं ५ च केचिदाकर्षयन्ति । एवमुरसि क्षुरिकानिखननम्, शिरसि दहनप्रज्वालनम्, अङ्गुलीपु सूच्यारोपणम्, अङ्गच्छेद नमग्निकुण्डपातनमस्त्रधारावस्थापनमन्यादृशमप्यतिनुशंसकर्मपाकमेकादिश्यस्त्रिशदुदधिप्रमितकालमसंख्षदुःख मनुभवताममोपामतिमात्रभुक्षायां गन्धाघ्रायिजन्तुमरणादातधनमदमसेन सता धनमपहृतं चोरितम् अधुना साम्प्रतं बया अस्माभिः उपहृतं प्रदत्तं धनम् उरीक्रियता स्वीक्रियताम्' इति अङ्गारी कृतं संतपय्य वर्णीकृतमयःपिण्ड कोहपिण्डम् अमीषा नारकाणां करेषु हस्तेषु १० अर्पयन्ति निदधति । अपो तु अन्ये तु 'निरपरा बानां निरागला नोऽस्माकं कारागृहनिरोधं बन्दीगृहनिराध करया दुश्या अनया जिह्वया रसज्ञया कारयामास विधापयामास । अधुना वा सम्नति बा i जिह्वां जह्मात् मुशेत्' इति मागि भूतपूर्वा सत्यवादिन इत्य सत्यवादिचरास्ते पर नारकाणां हटान् प्रसभम् एतां जिह्वाम् उस्पाटयन्ति उन्मूल्यन्ति । दुरापं दुर्लभं मानुष्यं मनुष्यपर्यायं मलीमसीकृतवतो मलिनीकृत. वतः सुरापानपरान् मद्यपानाप्यमान् पावन वलिना क्वाथजलीकृतं क्वयितसलिलोकृतं 'काढाके जलरूप १५ किये हुए' इति हिन्दी लोहमयः पाययन्ति पातुं प्रेश्यन्ति । कंचित् भूतपूर्वा भूतद्रुह इति भूतपूर्वभूतद्रुहः पूर्व प्राणिनः कांश्चिद्वारकान् अवधिोमुखैः कारकैः शालते शोभते तथाभूतो यः शाल्मलीद्रुमस्तूल वृक्षस्तम आरोग्य हता मारिता ये प्राणिनो जीवास्तेषां लोम्नो रोमणां गणना संख्या तस्याः प्रमाणम् अधोमुखमुपरितो नीचैः ऊबमुख नीचस्न ऊर्वम् भाकर्षयन्ति । एवमनेन प्रकारेण उरसि वक्षस्थले क्षुरिका. निष रनम् असिधे कानिपातनम्, शिरपि मूनि दहनप्रजालनम् अग्निप्रनालनम् , अङ्गलीषु सूच्यारोपणं २० सूचीजेदनम्, अङ्गानां हस्तपादादीनां छेदनं कर्तनम्, अग्निकुण्डेऽनळवेद्यां पातनम्, अस्त्र बाससु खाद्यायुधबारारोपणम, मन्यादशमरि उक्तदुःखविभिन्नमपि अतिनृशंसकर्मपाक करतरकर्मोदयम् एक आदी येषां त एकात्यस्ते च ते त्रयस्त्रिंशदुधयश्च इत्यकादित्रयस्त्रिंशदुदय यस्तैः प्रमित: काल: समयस्तं 'कालावनोरस्यन्तसंयोगे' इति द्वितीया। असंख्यदुः उमपरिमितासौख्यम् अनुभवतां भुजानानाम् अमीषाम् अतिमात्र बुभुक्षायां तीव्रक्षुधायां सत्यो गन्धमाजिघ्रन्तीति गन्धाचा यिनः ते च ते जन्तवश्चेति गन्धाघ्रायिजन्तवस्तेषां २५
मुझसे धन हरण किया था अब तू हमारे द्वारा दिये हुए धनको स्वीकृत कर' यह कहकर उनके हाथों में अंगार रूप किये हुए लोहे के पिण्ड रखते हैं। कितने ही लोग 'तुमने इस क्रूर जिह्वाके द्वारा हम निरपराध जनों का वन्दीगृह में निरोध करवाया था, अब तो उस जिह्वाको ३, छोड़ना चाहिए' यह कहकर पूर्वभव में असत्य बोलनेवाले नारकियों को जिह्वाको जबर्दस्ती उम्बाड़ लेते हैं। दुर्लभ मनुष्य-जन्मको मलिन करनेवाले मद्यपानमें तत्पर पापी मनुष्यों को अग्निसे काढ़ा रूप किये हुए लोहेको पिलाते हैं। कितने ही लोग पूर्वभव में प्राणियों के साथ द्रोह करनेवाले कितने ही नारकियों को ऊपर तथा नीचेकी ओर मुग्यवाले कण्टकोंसे सुशोभित सेमरके वृक्षपर चढ़ाकर मृत प्राणियों के रोमोंकी गिनती घरावर ऊपर-नीचे खींचते हैं। इस प्रकार वक्षःस्थलपर छुरी गाड़ना, सिरपर अग्नि प्रज्वलित करना, अंगुलियोंपर सुई ३५ चढ़ाना, अंगच्छेदन करना, अग्निकुण्डमें डालना, शस्त्रकी धारपर रखना तथा इसो प्रकारके अन्य अत्यन्त कर कार्योंके उदयको एकसे लेकर तैतीस सागर पर्यन्त असंख्य दु:ख के साथ अनुभव करने वाले इन नागकियोंको जब अत्यन्न भूग्ब लगती है तब
५३