________________
गद्यचिन्तामणिः
[ २५५ जीवंधरस्यपरिस्तोमवति विचित्ररत्नचित्रेपर्यन्ते सुविहितप्रस्तररमणीये महति कनकपर्याणके सुखनिषण्णः पश्चिमासनगतेन हेमाङ्गदवलयरत्नदीधितिस्तबकचित्रवारबाणेन कुलक्रमागतेन स्निग्धेन शीलवता शौचाचारयुक्तेन प्रथमानमित्रेणोह्यमानस्य मध्यापितमहामणिमयूखपटलपाटलितस्य बालातपरक्तशारदबलाहकानुकारिणश्चामीकरदण्डस्य प्रलम्बतरस्थूलमुक्ताकलापस्मेरपर्यन्तस्य महाश्वेता५ तपत्रस्य निसर्गशिशिरच्छायया निवार्यमाणमार्तण्डकरावलेपः पार्श्वकरेणुसंश्चिताभिरतिमनोहराभि
वरिवनिताभिरतिमधुरं गायन्तोभिविनोद्यमानः सकुतूहलपौरसुन्दरीजालमार्गप्रसृतलोचनसहसरोछादितामुदञ्चदुत्पलप्रचयमेचकामिव भवनदीपिका राजवीथीं जगाहे । कोमलं चानवस्य चीनांशु कस्योपधानं तकिया' इति प्रसिद्धं यस्मितस्मिन् परिस्तोमवति कुथयुक्त
'प्रवेषयास्तरणं वर्ण: परिस्तोमः कुथो द्वयोः' इत्यमरः, मुन' इति प्रसिद्धवस्तुयुक्ते विचित्ररत्नै नामणि१० मिश्चित्रः पर्यन्तो यस्य तस्मिन् , सुविहितप्रस्तर इव सुरचितोपल इव रमणीयं मनोहरं तस्मिन् महति
दिशाले कनकपर्याणक स्वर्णनिर्मितगजपृष्टासने सुखेन निषण्णः सुखनिषण्णः सुग्बोपविष्टः पश्चिमासनगतेन पश्चादिएरोपविष्टेन हेमाङ्गदवलयरत्नानां कनककेयूरकट करनानां दीधितयो रश्मयस्तेषां स्तवकेन गुच्छ केन चित्रः शत्रलो वारवाणः कवचो यस्य तेन कुलक्रमागतेन वंशपरम्परागतेन स्निग्धेन स्नेहवता
शीलवता सत्वमावसहितेन शौचाचारंग पवित्रव्यवहारेण युक्तस्तेन, प्रथमानमित्रेण प्रसिद्धसुहृदा पद्मास्ये१५ नेति यावत् उहामानस्य ध्रियमाणस्य मध्यार्पितष मध्ये खचितस्य महामणेमहारत्नस्य मयूखपटलेन
किरणकलापेन पालितमोपद्रतं तस्त्र, बालातपेन प्रत्यूवमेंगोपरको य: शारदवलाहकः शरमेघस्तमनुकरोनीस्येवंशी रस्तस्य चामीकरदण्डस्य स्वर्ण दण्डयु कम्य प्रलम्बतरेण लम्बमानेन स्थूलमुक्ताकलापेन बृहन्मुक्ताफ ललहन स्मेरो बिहस्तितः पर्यन्तो यस्य तस्य महाश्वेतातपत्रस्य महाशुक्लच्छन्नस्य निसर्गशिशिरच्छायया स्वभावशीतल र छायया निवार्यमाणो दूरीक्रिश्नमाणो मार्तण्डकराणां दिनकरकिरणानामत्रलेपो गर्यो यस्य तथाभूतः, पाश्च करेगुसंश्रिताभिर्निकटस्थगजारूदामिः अतिमनोहराभिरतिरमणीयामिः अतिमधुरं यथा स्यात्तथा गायन्त भि: वास्वनितामिवेश्यामिः विनोद्यमानः, सकुतूहका दर्शनकौतुकसहिता याः पारसुन्दयों नागरिकनायलासा जालमार्गण वातायनवर्मना प्रसृतानि यानि लोचनसहस्राणि नयनसहस्राणि तैः संछादितां व्याप्ताम् अतएवोदञ्चता विकसता उत्पलानां नीलारविन्दानां प्रचयेन समूहेन
मेचका कृष्णा तमाभूतां भवन दीधिकामिव गृहवापिकामित्र राजवीथीं राजमार्ग जगाहे प्रविवेश । २५ युक्त, आवरासे सुशोभित तथा नाना प्रकारके रत्नोंसे जिसका पर्यन्तभाग चित्र-विचित्र हो
रहा है ऐसे अच्छी तरह बनाये हुए पत्थरके समान रमणीय बड़े भारी स्वर्णके पलानपर सुखसे विराजमान थे । पीछेके आसनपर स्थित, स्वर्णमय केयूर तथा कण्ट कके रत्नोंकी किरणों के समूहसे चित्र-विचित्र वार बाणको धारण करनेवाले, वंश परम्परासे आगत, स्निग्ध,
शीलवान, और पवित्र आचारसे युक्त प्रसिद्ध मित्रके द्वारा धारण मि.ए, बीच में लगे ३० महामणियोंको किरणावलिसे कुछ-कुछ लाल दिखनेवाले अतएव प्रात:कालके वामसे उपरक्त
शरदऋतु के मेघका अनुकरण करनेवाले, स्वर्णदण्डसे युक्त, तथा लटकते हुए बड़े-ड़े मोतियों की झालरसे सुशोभित पर्यन्त भागसे सहित बहुत बड़े सफेद छत्रकी स्वभावसे ही शीतल छायासे सूर्य की किरणोंके दपको दूर कर रहे थे और समोपस्थ हस्ति नियोंपर बैठी एवं
अत्यन्त मधुर गान गाती हुई वेश्याएँ उन्हें विनोदित कर रही थीं। राजमार्ग कुतूहलसे युक्त ३५ नगरकी स्त्रियोंके झरोखोंसे फैलनेवाले हजारों नेत्रोसे आच्छादित था इसलिये खिले हुए नील कमलोंके समूहसे श्यामवर्ण दिखनेवाली भवनकी वापिकाके समान जान पड़ता था।
१, क. रत्तचित्र नास्ति ।