________________
गधचिन्तामणिः
[२५५ जीवंधरस्य६२५४. अभिषेकसलिलोघे च संसिद्धिसिद्धनमल्ये निर्मलतमतदङ्गस्पर्शनेन पावनतां प्रतिपद्य पापभूपसंपर्कपांसुलामपांसुला कर्तुमिव काश्यपों व्यस्तुवाने, भृशमुन्मूलितरागाणामप्युस्कण्ठावहं गायत्किन्नरकण्ठीनां गणेन सुरकिंकरवाद्यमानैरमानुषातोद्यैरभिनवरसानुबन्धमभिनन्दन्तीनामप्सरसां सार्थेन चिरममर्त्यलोकायमाने भुवने भुवन कशरण्यं लावण्यमूर्ति मूर्धाभिषिक्तभेनं स्त्रयमेव परार्यरत्नाभरणैः सपरिष्करणं कृत्वा प्रकृतिसिद्धरामणीयस्यास्य भूषणानां च भूष्यभूषणभावसाधारणतां समालोक्य सस्नेहविस्मयस्तिमितचक्षुषि चक्षुष्यमेनं पुनःपुनराश्लिष्य यक्षेन्द्रे स्वमन्दिरभीयुषि, राजेन्द्रोऽपि सदातननरेन्द्रसरभसोत्थानसंरम्भच्युतकर्णशिखरगतकर्णपूरोत्कलिका
६२५४. अभिपेकेति-संसिद्धया स्वभावेन सिद्धं नर्मग यस्य तथाभूने अभिषेकसलिलौधे स्नग्नसशिलगरे निर्मऊतमस्यातिशयेन निर्मलय तदङ्गम्य जीवंधर शरीरस्य स्पर्शनेन पावनतां पवित्रता १० प्रतिपद्य पाप भूपस्य कायाकारामिधान गरापपार्थिवस्य संपर्केण संसर्गप्प पांमुलामपबित्रां काश्यपी भूमिम्
भपासुला पवियां कर्नुमिव ग्यश्नुवाने न्याजवति सति, भृशमत्यर्थम् उन्मूलितरागाणामपि दूरीकृतरागाणामपि उकाठामुसुकतामावहतीत्युत्कण्ठावहं यथा स्यात्तथा गाय किन्नरकण्ठीनां गायत्किारकामिनीनां गणेन समूहेन, सुरकिङ्करदेवकिरैर्वाधमानानि ताइय नानानि तैः अमानुषातोयैर्दिव्यवादित्रैः, अमिनवो नूतनो रसानुबन्धो यस्मिन् कर्मणि तयथा स्यात्तथा, भभिनन्दन्तीनाम् अभिनन्दनं कुर्वन्तीनाम् अप्परसां सार्थेन समूहेन भुवने लोके चिरम् अमर्त्यलोकायमाने स्वर्गकोकादाचरति सति, भुवनस्य लोकस्यैकशरणयः प्रमुबरक्षकतं, कापयति सौन्दर्यमति मनि शिरस्थभिषिक्त-तम् एन जीवधरं स्वयमेव स्वत एक परायरत्नाभरणः वेष्टरत्नालंकरणैः सपरिकरणं सालंकारं कृत्वा प्रकृत्या स्वभावेन सिद्ध रामणीयक सौन्दर्य यस्य सधाभूतस्य अस्य जीवधरस्य भूषणानामलं करणानां च भूप भूषण मायस्पालंकार्यालंकरणभावस्य साधारणतां सडतां समालोक्य दृष्ट्वा सस्नेहविस्मयेन सप्रणयाश्चर्यण स्तिमिते निश्चके चक्षुषी यस्य तथाभूने यक्षेन्दे खुदर्शने चक्षुष्यं सुभगम् 'चक्षुप्यः केतके पुंसि सुमगेऽक्षिहिते त्रिषु' इति विश्वलोचनः । एनं जीवंधरं पुनः पुनः भूयो भूयः आशिलप्य समालिङ्गव स्वमन्दिरं स्वभवनम् ईयुषि गतवनि सति, राजेन्द्रोऽपि जीवंधरोऽपि सदातननरेन्द्राणां नृपाणां यत्सरमसं सवेगमुत्थानं तस्य संरम्भेण शीघ्रप्रवर्तनेन च्युताः पतिताः कर्णशिखागतकर्ण पूरागां श्रवणाग्रस्थितमा मरणानामुकलिका दलानि
.
६२५४. तदनन्तर उत्तम औषधियोंकि संसर्गसे जिसकी निर्मलता सिद्ध थी ऐसा अभिपेक२५ के जलका समूह उनके अत्यन्त पवित्र शरीरके स्पर्शसे पवित्रताको प्राप्त कर जब पापी राजा
काष्टांगारके सम्पर्कसे मलिन पृथिवीको निर्मल करने के लिए ही मानो सर्वत्र व्याप्त हो रहा था और जब अत्यन्त वीतराग मनुष्यों को भी जिस तरह उत्कण्ठा उत्पन्न हो जाय उस तरह गाती हुई किन्नरकण्ठियोंके समूह, देव किंकरों के द्वारा बनाये जाने वाले दिव्य वादित्रों, और
नूतन रसके अनुरूप अभिनय करनेवाली अप्सराओं के समूहसे यह संसार स्वर्गलोक के समान ३० आचरण कर रहा था तब संसारके मुख्य रक्षक, सौन्दर्य की मूर्ति एवं मूर्धाभिपिक्त जीवन्धर
स्वामीको श्रेष्ठ रत्नोंके आभरणोंसे स्वयं ही अलंकृत कर नथा स्वभाव सिद्ध सुन्दरताके धारक उन जीवन्धरस्वामी और आभूपणोंकी परस्पर भूण्यभूपणभावको समानताको देखकर जिसके नेत्र स्नेहपूर्ण आश्चयसे निश्चल थे ऐसा यक्षेन्द्र नेत्रों के लिए अत्यन्त प्रिय
जीवन्धरस्वामीका बार-बार आलिंगन कर जब अपने मन्दिरकी ओर चला गया तब ३५ राजाओंके इन्द्र जीवन्धरस्वामी भी सदातन राजाओंके वेगसहित उठने के संरम्भसे गिरे
१. स्वभावेन सिद्धम् इति टि०।