________________
૨૭૪
[ २५१ जीधरस्य
सौन्दर्यस्य कर्तव्यादपि तत्कर्मान्तिकरण, वनोपज देवकाञ्चनस्य वादित्रववणि तादपि नृत्यदङ्गनारशनारणितस्य शास्त्रचोदितादपि सपर्याक्रमस्य समधिकस्य समुद्भवे भगवतः श्रीमन्दिरे सुरेन्द्र इव दूरादेरावणाद्वारणवरादवरुह्य वर्यया भक्त्या सपर्यानन्तर पर्याप्तमधिगमसम्यक्त्वं * बहिः प्रसारयन्निव वाणीं गद्गदयन् पाणि मुकुलयन् नेत्रयुगं सावयन्, गात्रं ५ पुलकयन् शिरः प्रह्वयन् मनः प्रसादयन् प्राज्येज्यापरिकरैः परिपूज्य भगवन्तं भक्तिजलप्रवाहेण प्रागेवाभिषेकात्प्रक्षालितबहुलाघजम्बालोऽभूत् ।
-2
·
२०
गद्यचिन्तामणिः
* २५२. तावदुदञ्चच्चन्द्रचन्द्रिकासंचयेनेव कञ्चुक्तिम्, विमाणसोत्रामणवारणदेहप्रभातानेनेव सवितानम्, क्रीडाचटुलसुरधुनीमरालमण्डलपक्षैरिव वलक्षितम्, आकालिकतुषारललनालोकादपि सौन्दर्यस्य लावण्यस्थ, कर्तव्यादपि कार्यादपि तत्कर्मान्तिकस्य तत्कर्मकरकलापस्य, १० वनकायावकमनोरथादपि देयकाञ्चनस्य दातव्य सुवर्णस्य वादिक्वणितादपि वाद्यस्वादपि नृत्यङ्गनानां नटन्नारीणां रशनारजितस्य मेखलाशब्दस्य, शास्त्रचोदितापि शास्त्रनिरूपितादपि समधिकस्य प्रभूतस्य समयक्रमस्व पूजाक्रमस्य समुद्भवे सति समुत्पत्ती सत्याम् भगवतोऽर्हतः श्रीमन्दिरे ऐरावणात् ऐरावतात सुरेन्द्र इत्र देवेन्द्र इव वारणवरात् गजराजात् दूरात् अवरुह्य समवतार्थ वर्यया श्रेष्ठया भक्त्या सपनिन्तरं पर्यातिं प्राप्तं यदधिगम सम्यक्त्वं परोपदेशादिजनितसम्यग्दर्शनं तद् बहिःप्रसारयनिय विस्तार१५ यन्तिव वाणीं गद्गदयन् गगां कुर्वन् पाणिं मुकुलयन् श्रद्धाञ्जलिल्वेन कुकुमकाकारं कुर्वन् नेत्रयुगं
नयनयुगलं स्रावयन् ततो हर्षाश्रु विगकयन्, गात्रं शरीरं पुलकयन् रोमाञ्चयन् शिरःशीर्ष प्रयन्नमयन्, मनश्चित्तं प्रसादयन् प्रसन्नं कुर्वन् प्राज्येापरिकरैः प्रकृष्टपूजासामग्रीभिः भगवन्तं परिपूज्य समर्च्य मन्तिरेव जलप्रवाहस्तेन अभिषेकात् प्रागेव पूर्वमेव प्रनालितः प्रश्रौतो बहुलावजम्बाली भूयिष्ठापनिषद्व यस्य तथाभूतः अभृत् 'निषद्वरस्तु जम्बाल:' इत्यमरः ।
६२५२. तावदिति-- तावत् तावता कालेन उदञ्चान् उदीयमानो यश्चन्द्रो विधुस्तस्य चन्द्रिकाया ज्योत्स्नायाः संचयेन समूहेन कञ्चकितमिव व्याप्तमिय, सुत्राम्णोऽयं सौश्रामणः स चासौ वारणश्रेति सौत्रामा विहरमाणः पर्यटन् यः सौत्रामणवारण इन्द्रराजस्तस्य देहप्रमाप्रतानेन कायकान्तिकलापेन सर्वतानमिव सोलो मित्र क्रीडास्टुला केलिचपला ये सुरवृनीमराला गङ्गाहंसास्तेषां मण्डलस्य समूहस्य
का झंकार, जनतासे भी अधिक हर्प, सुन्दरीजनोंसे भी अधिक सौन्दर्य, कार्य से भी अधिक २५ उस कार्य के करनेवाले, याचकों की वाच्छासे भी अधिक देने योग्य सुवर्ण, वाजोंक शब्द से भी अधिक नृत्य करनेवाली स्त्रियांची मेखलाको रुनझुन और शास्त्र में कहे हुएकी अपेक्षा अधिक पूजा के क्रमको उद्धति थी ऐसे भगवान् के मन्दिर में ऐरावत हाथी से इन्द्र के समान उत्तम हाथीसे दूर ही से उतरकर उत्कृष्ट भक्ति के कारण जो पूजा के बाद अधिकताको प्राप्त होनेवाले सम्यक्त्वको बाहर फैलाते हुए के समान वाणीको गद्गद कर रहे थे, हस्ततलको ३० मुकुलित कर रहे थे, नेत्रयुगल से हर्पाश्रु झरा रहे थे, शरीरको पुलकित कर रहे थे, शिरको हिला रहे थे और को प्रसन्न कर रहे थे ऐसे जीवन्धरस्वामी पुजाकी श्रेष्ठ सामग्रीसे भगवान् की पूजा कर भक्तिरूप जल प्रवाहसे अभिषेक के पूर्व ही धुल गयी है प्रचुर पापरूपी कीचड़ जिनकी ऐसे हो गये ।
६ २५२. उसी समय जो आकाशको उदित होते हुए चन्द्रमाको चाँदनी समूहसे ३५ व्याप्त के समान, घूमते हुए ऐरावत हाथी के शरीरकी प्रभाके समूह से सहित के समान, क्रीड़ासे चञ्चल आकाशगंगाके हंस समूह के पंखोंसे सफेद किये हुए के समान, असमय में होनेवाले
१. क० 'तत्' नास्ति । २ म० पर्याप्तसम्यक्त्वम् । ३. क० सुत्रामवारण -