________________
३५२
गचिन्तामणिः
[ २३९ विदेहजनपदस्यनिवर्तयन्तु निजासुप्रणयिनः प्राणिनः' इति । निदध्यो च निजध्यानानुपदं मदलोलुपमधुपवातविहितनियतोपास्तिकहास्तिकैः स्थलजलसमानगमनजवनतातुलितमातरिश्वभिरश्वीयेरसकृत्कृतापदानसंभवदस्तोकहस्तबदनुरूपयशस्तातिभिः पदातिभिर्लङ्घिता चलशृङ्गः शताङ्गश्च बहुशतसहल -
बहुमताम्, अमितपताकिनीपतिभिरहप्रथमिकया पृथगेव सभयं सदैन्यं सनामकथनं साङगुलिनिर्देश ५ साञ्जलिबन्धं च जवजननचिह्नलक्ष्मीप्रतिपादनपूर्वकंप्रदीमानाम्, अक्षुणामक्षौहिणीम् ।
.. २४०. अथ प्रथितप्रयाणानुगुणे पुण्यतमे लग्ने निर्गत्य निर्विघ्नतायै विहितजिनपतिदरि. वस्वः सत्रयस्यानुजेन सत्यंधरतनुजेन साधमथिजनमनोरथानर्थविसरवितरणेन चरितार्थोकुर्वन्स
युनाः प्राणिनोऽनुमन्तो गोत्रस्खलनेनापि भ्रान्त्या नामस्खल नेनापि अस्य काठङ्गारस्य शानववाता शत्रुत्वसमाचारं निवर्तयन्तु दूरीकुर्वन्नु' इति । निद्ध्यो चेति-निध्यौ च विलोकयामास च निजध्यानानुपदं सध्यानानन्तरमेव मदलोलुपानां दानलुब्धानां मधुराना नातेन समहेन विहिता कृता नियतोपास्ति. नियत सेवा येषां तथाभूतैर्वास्तिकै स्तिसमूहः, स्थल जलयोः समानगमने या जवनता शीघ्रगामिता तया तुलितो मातरिश्वा पवनो यैस्तथाभूतैः अश्वीयैः अश्वसमृदः, असकृतकृतेन नैकवारं विहितेनापदानेन साहसेन संभवन्ती अस्तोकहस्तबदनुरूपा विपुल कुशल जनानुकूला प्रशस्ततिः कीर्ति समूहो येषां तथाभृनः
पंदातिनिः पतिमिः लहियतमतिकान्तमञ्चल पर्वतशिखरं यैस्तथा भुतैः च हुशतलहरनेकः शताजै रथैश्च १५ बहुमताम् इष्टाम्, अमिता अपरिमिता ये पताकिनीपतयः सेनापतयस्तैः अहं प्रथमिकया अहं पूर्विकया . पृथगेव सभयं सत्रास सदैन्यं सकातर्य सनामकथनं स्वाभिधानसहितं साइगुलिनिर्देशं करशाखा निदेश
सहितं साञ्जलि बन्धं च करपुटबन्धयुतं च जवजननानि चेगजगनानि यानि चिहानि लेषां लक्ष्म्याः शोमायाः 'प्रतिपादनपूर्वक निर्देशपुरस्सरं यथा स्यात्तथा प्रदश्यमानाम् अक्षणां विशालामपराभूतां धा अक्षौहिणी सेनाम् ।
६२६८. अथेति-प्रधानन्तरं प्रथितस्य प्रसिद्धस्य प्रयाणस्य प्रस्थानस्यानुगुणेऽनुकूले पुण्यतमे प्रशस्ततमे लग्ने समये विघ्नानामभावो निर्विघ्नं तस्य भावो निर्विघ्नता तस्यै विहिता कृता जिनपतेजिनेन्द्रस्य वरिवस्था पूजा येन तथाभूतः सन् वयस्यानुजैः सह वर्तमान इति सवयस्यानुजस्तेन सुहल्लघुमहोदरसहितेन सत्यंधरतनुजेन जीवंधरेण सार्ध साकम् अर्थिजनानां याचकानां मनोरथा अभिलषितानि तान्
काष्टांगार के साथ समस्त दिक्चक्रको व्याप्त करनेवाली मित्रता बढ़ रही है। अत: अपने २५ प्राणोंसे स्नेह रखनेवाले प्राणी भूलकर भी शत्रुसम्बन्धी वार्तालाप न करें। उन्होंने अपना
ध्यान जाते ही उस वहुत भारी सेनाको देखा कि जो मदके लोभी भ्रमर समूहके द्वारा जिनको निश्चित उपासना हो रही थी ऐसे हाथियों, स्थल और जलमें समान वेगसे चलने के कारण जो वायुकी तुलना कर रहे थे ऐसे घोड़ों, बार-बार किये हुए पराक्रमसे जिनका अत्यधिक
कुशल मनुष्योंके अनुरूप यशका समूह उत्पन्न हो रहा था ऐसे पैदल सैनिकों, और पर्वतके ३० शिखरको भी जिन्होंने लाँघ दिया था ऐसे लाखों रथोंसे श्रेष्ठ थी तथा अपरिमित सेनापति
लोग 'मैं पहले दिखाऊँ, मैं पहले दिखाऊँ' इस प्रतिस्पर्धासे पृथक-पृथक् भय, दीनता, स्वनाम कथन, अंगुलि-द्वारा निर्देश, और अंजलि-बन्धनके साथ बेग उत्पन्न करनेवाले चिह्नोंकी शोभा बतलाते हुए जिसे दिखला रहे थे।
६२४ , अथानन्तर जिन्होंने निर्विघ्नताके लिए जिनेन्द्र भगवान की पूजा की थी और जो ३५ धन-समूहके द्वारा याचक जनोंके मनोरथको सफल कर रहे थे ऐसे गोविन्द महाराज, प्रसिद्ध
१. क० पदातिभिविडि-। २. क. वरिवस्थेन ।