________________
३५० । . गद्यचिन्तामणिः
[२३८ विदेहजनपदस्यकेनापि शोच्याह किमपि वाच्यम् । न तत्तथेति याथात्म्यविदामन यायी भवानवैति चेदपि, चेतसि विद्यमानमिदमवद्यानुषङ्गभयादावेद्यते । नाप्युन्मस्तकमदावलमादपहस्तिपवन हस्तिना क्वचिदाक्रीडे क्रीडन् । पीडां जगतः प्रवर्तयामास मर्येश्वरः । ततः परिणतकरिणा कृतमेव मयि परिणतं किचिन्नाम । अकिंचन मेवं कम्जासनावल्लभं' कल्पितवतः काश्यपीपतेः कारणाकरणे
कारणं किं नु स्यात् । को नाम पादपस्कन्धमध्यासीन: परशुना मूर्खस्तन्मूलमुन्मूलयेत् । को वा ५ तरिष्यन्वारिधि वहित्रेण तत्रैव जाल्मश्छिद्राणि जनयेत् । को वा पिपासूः पानीयचषकं पापः
पांमुपूरैः पूरयेत् । कश्च नु धेनोरापोनभारेण क्षीरस्यन्क्षतं क्षुरेण पातक: सम्पादयेत् । गता. नुगतिकः खलु लोकः । कस्तमनुसतुं समयों भवेत् । मान्यो भवानेतन्मनस्यैकुर्वन्गुर्वीमिमामसत्पापं तथा ताशं नेति साधात्म्यविदां यथार्थज्ञानाम् अनयायी प्रवानो मवान् अवैति जानाति चेदपि
यद्यपि तथापि चेतसि स्वान्ते विद्यमानमिदं वाच्यम् अवद्यानुषङ्गभयात्पापसंपीतेः आवेद्यते कथ्यते। १० उन्मस्तकमदस्य समुष्कटदानस्यारळेपाद् गर्वात् अपहस्तितो दूरीकृतो हस्तिपको नियन्ता येन तथाभूतेन
केनापि हस्तिना गजेन क्वचित् कस्मिन्नपि आकोद्ध उद्याने कीडन् क्रीडां कुर्वन् मस्यज्ञरः सत्यधरो महाराजो जगतो लोकस्य पीडां कष्टं प्रवर्तयामास । ततः परिणतश्चासौ करी चेति परिणतकरी तेन, तिर्यग्दन्तप्रहारं कतु सुद्यतेन गजेन मधि किंचिद् वचनागोचरं नाम मयि परिणतं कृतमेव राजानं हत्वा तदपराधो मयि
संचारित एवेति भावः । आचनं माम् पुनमनेन प्रकारेण कशासनावल्लभं लक्ष्मीवल्लभं कल्पितवतः १५ कृतवतः काश्यपीपरी: सत्यधरमहीपतेः कारणाकरणे यातना विधाने 'कारणा तु यातना तीनवेदना' इत्यमरः
किं नु कारणं स्यात् ? येनाहमकिञ्चनो नृपतिपदमध्यारोपितस्तस्यैवाहमकारणं कारणाकारणं कथं स्याम् ! इति मावः । को नाम मूर्खः पादपरकन्यस्य वृक्षस्कन्धस्य मध्यमध्यासीनः सन् परशुना कुठारेण तन्मूलं तरुमूलम् उन्मूलयेत् उत्पाटयेन ? को वा जाल्मोऽसमीश्यकारी वहिण नौकया वारिधि सागरं तरिष्यन्
तत्रैव वहिने छिद्राणि विवराणि जनये त् ? कश्च नु पातकः पापो धेनोर्गोः आपीन मारेण स्तनभारेण २० क्षीरस्यन् श्रीरं गृहीतुमिच्छन्, चुरेण क्षतं व्रणं सम्पादयेत् कुर्यात् ! खलु निश्चयेन लोको गतानुगतिको
गतमनुगतियस्य तथाभूती वर्तते विवेकहीनो वर्तत इति भावः । तं लोकमनुसतुं तस्यानुसरणं कतुं का शोचनीय निन्दा आ पड़ी है । वह वास्तविक नहीं है' ऐसा यथार्थ के जाननेवालों में श्रेष्ठ आप यद्यपि जानते हैं तथापि पावके प्रसंगके भयसे चित्तमें विद्यमान यह निन्दा कही जा रही
है। बहुन भारी मढ़के गर्बसे जिसने महावतको नष्ट कर दिया था ऐसे हाथीके साथ किसी २५ उद्यानमें क्रीड़ा करते हुए सत्यन्धर महाराजने जगत्को पीड़ा उत्पन्न की। तदनन्तर तिरछा
दन्त प्रहार करने वाले हाथीने जो किया वह मुझपर परिणत हुआ । अर्थात् उस उन्मत्त हाथीने राजाको हत्या की और हमारे ऊपर उसका पाप मढ़ा गया। अरे मुझ जैसे अकिंचनको जिसने राजा बना दिया उन महाराज सत्यन्धरको पीड़ा पहुँचाने में क्या कारणो सकता
है ? ऐसा कौन मूर्ख होगा जो वृक्षके स्कन्धपर बैठकर कुठारसे उसके मूलको काटेगा ? ३० एंसा कौन अविवेकी होगा जो नावसे समुद्रको तैरनेकी इच्छा करता हुआ उसी नाबमें छिद्र
उत्पन्न करंगा ? ऐसा कौन पापी होगा जो पीने की इच्छा करता हुआ पानी के कटोरेको धूलिसे भर देगा ? एसा कौन पातकी होगा जो गायके स्तनसे दूधकी इच्छा करता हुआ उसे सुरासे घायल करेगा ? लोक तो गतानुगतिक है अतः उसका अनुसरण करने के लिए कोन समर्थ हो सकता है ? आप माननीय हैं अतः इसे मनमें न करते हुए बहुन शीघ्र आकर मेरी
१. लक्ष्मीवल्लभम् इति टि० । २. क० अकारणं करणे, ग० अकारणकरणे । ३. का भवानेतन्म. नस्यकुर्वन् ।