________________
वृत्तान्तः ]
नवमी कम्मः
तज्जनदर्शनमपि संभवेत्, यो नाम चूर्णपरीक्षायामुपैक्षिष्ट माम्' इत्यनुशयाविष्टा सह सखीभिस्ततः प्रयान्ती प्रदेशान्तरं प्रापद्यत ।
$ २२२. अब कुमारस्वेरगानावसरदान लम्पटतयेव लम्बमाने सौरबिम्बे, सुरमञ्जरीकरपीडोत्सुकसौनन्देयरागप्राग्भार इव बहुलतया बहिर्गते स्फुरति संध्यारागे, गगनकेदारविकीर्यमानतिमिरबीजनिकर इव नोडसनीडाभिमुखमुडायिनि काकपेटके प्रेक्ष्यमाणे प्रासादवातायन- ५ विवरनिर्यदगुरुधूमोत्करेणेतिमिरान्धकारेणेव नीरन्ध्रीभवति वियदन्तराले, वलभिनिविप्रवारयुवतिधम्मिल्लमल्लिकासूजा सृज्यमानायां प्रतिदिशं चन्द्रातपच्छेदशङ्कायाम्, प्रज्वलन्तर्गत प्रदीपसना
३२९
कदाचिज्जातुचिद् एवमपि नामेति संभावनायां स वासी जनश्चेति तज्जनो जीवरस्तस्य दर्शनमपि संभवेत्, दो नाम चूर्ण परीक्षागुणणे उपेति चकार' इति अनुशयेन पश्चात्तापेनाविटा समाक्रान्ता सखीभिराठीभिः सह ततः स्थानात् प्रयान्ती प्रतिष्ठमाना सती प्रदेशान्तरं स्थानान्तरं १०
प्रापद्यत प्राप ।
२२२, अथेति - अधानन्तरं कुमाराय स्वैरगानस्य स्वच्छन्दगानस्यावसरदानाय समयवितरणाय कम्पटतयेव लम्पाकतयेत्र सौरबिम्बे दिनकरमण्डले माने सति, सुरमञ्जर्याः करपीडायां पाणिग्रहण उत्सुक उत्कण्तिो यः सौनन्देयः सुनन्दासुतो जीवंधरस्तस्य रागप्राग्भार इव प्रीतिसमूह इव बहुलता भूयिष्ठत्वेन हि बहिः प्रकटिते संध्यारागे सायंकाळिकारुणिमनि स्फुरति प्रक्टीभवति, गोड कुलायैरुप- १५ लक्षिता ये सनीडा वृक्षास्तेषामभिमुखं संमुखमुद्दीयत इत्येवंशीलस्तस्मिन् काकपेटके व्यास गृहे गगनमेव नम एव केदारः क्षेत्रं तस्मिन् विकीर्यमाणानां प्रक्षिप्यमाणानां तिमिरबीजानां ध्वान्तबीजानां निकर छव समूह छत्र प्रेक्ष्यमाणे दृश्यमाने, प्रासादानां राजसदनानां वासायनविवरेभ्यो गवाक्षरन्ध्रेभ्यो निर्यन् निर्गच्छन् योऽगुरुधूमोट्करोऽगुरुवन्दनधूम्रसमूहस्तेन तिमिरान्धकारेणेव गाढध्वान्तेनेव विषूदन्तराळे नभोऽन्तरे नीरन्ध्रीभवति निश्छिदीभवति, वलभिषु गोपानसीषु निविष्टाः स्थिता या वारयुवतयो रूपाजीवः स्तासां धमिलानां २० केशबन्धानां महिलकास्त्र मल्लिकामाला तथा जातिवादेकवचनत्वम् दिशां दिशां प्रतीति प्रतिदिशं प्रतिकाष्टं चन्द्रापस्य चन्द्रिकायाश्छेदाः खण्डानि तेषां शङ्कायां संशीतौ, सृज्यमानायां क्रियमाणायाम्, प्रज्वलद्धि
है । किसी समय क्या इसी तरह उस पुरुषका दर्शन भी सम्भव हो सकेगा जिसने कि चूर्णपरीक्षा में मेरी उपेक्षा की थी' ।
२२२. तदनन्तर सूर्यका मण्डल नोचेकी ओर ढल गया जिससे ऐसा जान पड़ता २५ था मानो कुमार के लिए स्वच्छन्दता पूर्वक गानेका अवसर देने के लिए उत्सुक होनेके कारण ही वह ढल गया था । सन्ध्याकी लालिमा फैल गयी जिससे ऐसा जान पड़ता था मानो सुरमंजरीके विवाह के लिए उत्सुक जीवन्धरकुमार के रागका समूह हो अधिक होनेके कारण बाहर निकलकर फैल गया हो। कौओंके समूह घोंसलोंके समीप सम्मुख उड़ते हुए दिखाई देने लगे जिससे ऐसा जान पड़ता था मानो आकाशरूपी खेत में बिखेरे जानेवाले अन्धकार के ३० arrier समूह ही हो । आकाशका मध्यभाग सघन अन्धकारके समान महलोंके झरोखों के छिद्रों से निकलते हुए अगुरुचन्दन के घूम के समूह से व्याप्त हो गया । छपरियों में बैठीं वेश्याओं-. के केशपाश में गुर्थी मालतीकी मालाओंसे स्थान-स्थानपर चाँदनी के खण्डोंकी शंका उत्पन्न होने लगी । भीतर जलते हुए देदीप्यमान दीपकों से सहित महल सायंकालिक नियम और
-
१. म० अगरुधूपत्करेण । २. म० प्रतिदेशम् ।
४२