SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ अष्टमो लम्भः ६ १९६. अथ तामव्याज रमणीयां गरुडवेगसुतारमणः पाणीकृत्य पाणिगृहोतीं गृहीतातिमात्रत्रीडार्गलां निरर्गलमवगाहितुमप्रगल्भः स्वैरावगाहन विधायिविविधोपक्रमविशृङ्खलीकृतमदनमदान्धगन्धसिन्धुरस्त्रोटितत्र पापरिषामप्रतीपः समत्रगाह्य तस्याः प्रणयकलहे दास्येन प्रकृतिस्थितापास्यभावेन च सुचिरमरीरमत | $ १२७ एवमधिकाभिरामा रामामविरामं रमयतस्तस्य साहाय्यं संपादयितुमिव गाढायां शरदि, सात्यंधराविव सत्कविभिः सातिशयप्रकाशे सति चन्द्रमसि संमार्जति दृढसम्यक्त्व इव जडसंपर्कसमा गत सन्मार्ग कलङ्कपङ्कं पतङ्गे, कवचहरदारक इव निरस्तनीरदावस्थे सति तारकाव$ ११६. अथेति--- अथ परिणयनानन्तरम् गरुडवेगसुताया गन्धर्वदत्ताया रमगो बल्लभो जीवः अव्याजरमणीयां स्वभात्रसुन्दरी तां पाणिगृहीती पाणीकृत्य विवाह्य गृहीतोऽङ्गीकृतोऽतिमात्रं ब्रीडागंलो १० जापरियो यया तां कनकमाला निसर्गकं निष्प्रतिबन्धं यथा स्यात्तथा अवगाहितुं समुपभोक्तुम् अप्रगल्मोड़समर्थः सन् स्वैरावगाहनस्य स्वच्छन्द्रोपभोगस्य विधायिनो ये विविधा उपक्रमा नानोपायास्तैर्विशृङ्खलीकृतः स्वच्छन्द्रीकृतो यो मदन एवं सार एव मदान्धगन्धसिन्धुरो मत्तमतङ्गजस्तेन त्रोटितः खण्डितख पापरिघो लज्जागंली स्वास्तथाभूताम् अप्रतीपोऽनुकूलः समवगाह्य प्रविश्य समुपभुज्येति यावत् तस्याः कनकमालायाः प्रणयकलहं दास्येन प्रकृतिस्थितौ स्वभावस्थितौ उपास्यभावेन च स्वामिभावेन च सुचिरम् १५ शरीरमत् रमयामास । १९७. एमिवति[ एवमनेन प्रकारंण अधिकाभिरामामतिसुन्दरी रामां रमणीम् अविरामं निरन्तरम् रमयतः क्रीडयतः तस्य जीवधरस्य साहाय्यं संपादयितुमिव कर्तुमिव शरदि शरहतो गाढायां सत्याम्, सात्यंधराविव जीवंधर इव चन्द्रमसि शशिनि सरकत्रिभिः नक्षत्रशुक्रप्रहैः पक्षे साधुकविभिः सातिशयः प्रचुरः प्रकाश यस्य तथाभूते सति दृढसम्यक्त्वे परमावगाढसम्यग्दर्शन इव पतने सूर्य २० डळयोरभेदात् जलसंपर्केण समागतः संप्राप्तः सन्मार्गे समीचीनमार्गे यः कलङ्कपङ्कः कङ्ककर्तुमस्तं पक्ष जडसंपर्केण मुजनसंप्रयोगेण समागतो या सन्मार्गे जैनमार्गे कलङ्कः पङ्क इव तं संमार्जति सति दूरे कुर्बति ति, कचहरश्रासौ दारकश्चेति कवचहरदारकस्तस्मिन्निव वर्मधारणयोग्यावस्थापनबालक व तारका६१६६. अथानन्तर गरुडवेग विद्याधरकी पुत्री - गन्धर्वदत्ता के पति जीवन्धरकुमार उस स्वभाव सुन्दरी कनकमाला कन्याको विवाह कर चिर काल तक उसे रमण कराते २५ रहे । प्रारम्भ में उसने अत्यधिक लज्जारूपी अर्गेलको ग्रहण कर रखा था अतः स्वतन्त्रतापूर्वक अन्रगान करनेमें समर्थ नहीं हो सके । परन्तु स्वतन्त्रतापूर्वक अवगाहन करानेवाले नाना उपायों से श्रृंखला रहित किये हुए कामरूपी महमाते गन्धहस्तीने जब उसके लज्जारूपी अर्गलको तोड़ डाला तब अनुकूल हो उसका अच्छी तरह अवगाहन करने लगे । कलह के समय दास मावसे और प्रकृतिस्थ रहनेपर उपास्य भावसे - स्वामी रूपसे उसका ३० उपभोग करते थे । प्रणय ६ १६७. इस प्रकार अत्यधिक सुन्दरी स्त्रीको रमण कराते हुए जीवन्धरकुमार की सहायता करने के लिए ही मानो प्रौढ़ शरद ऋतु आ पहुँची । उत्तम कवियोंसे जीवन्धरकुमारके समान चन्द्रमा सातिशय प्रकाशसे युक्त हो गया। जिस प्रकार दृढ सम्यग्दर्शन जड़ - मूर्ख मनुष्यों के संपर्क से आगत सन्मार्ग - समीचीन मार्ग के कलेकरूप पंकको वो ३५ डालता है उसी प्रकार सूर्य जड़-जल के सम्पर्क से आगत सन्मार्ग- समीचीन मार्ग अथवा
SR No.090172
Book TitleGadyachintamani
Original Sutra AuthorVadibhsinhsuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1968
Total Pages495
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy