________________
। २५ ।
मुण्डकोपनिषद् एतस्म ज्जायते प्राणो मनो सर्चेन्द्रियाणि च । खं वायु ज्योतिरापः पृथिवी विश्वस्य धारिणी।
अग्निमूर्धा चनुषी चन्द्रमा, दिशः श्रोत्रे वाविवृताश्च वेदाः । वायु प्राणो हृदयं विश्वास्य, पद्भ्यां पृथिवी श्रेषसब भूतान्तरात्मा ॥ ४ ॥
तस्मादग्निः समिधोयस्य सूर्यः सोमात् पजन्य औषधयः पृथिव्याम् । पुमान् रेतः विचति योपितायां वहचीः प्रजापुरुपान् सम्प्रसूताः ।। ५ ॥
यस्माद् च सामयजूपि दीक्षा यज्ञाश्वसर्व कलयो दक्षिणाश्च । सम्बन्सरश्च यजमानश्व लोकाः सोमो यन परते यत्र सूर्यः ॥ ६॥
तस्माच देवा बहुधा संप्रखताः, साध्या मनुष्याः पशवोवयांसि प्राणु।पानी ब्रीहि यो तपश्च श्रद्धा सत्यं ब्रह्मचर्य विधिश्च ॥ ७ ॥
सप्तप्राणाः प्रभवन्ति तस्मात् , सप्ताचर्षिः समिधः सम्लहोमाः । सप्त इमे लोका ये प्रचरन्ति पाया गुहाशया निहिताः सप्त मत ॥८॥
अर्थ-इस जीवात्मासे, प्राण मन. मम्पूर्ण इन्द्रियाँ, तथा आकाश, वायु. जल. पृथिवी. अादि उत्पन्न हुये इम आत्माका