SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ । २५ । मुण्डकोपनिषद् एतस्म ज्जायते प्राणो मनो सर्चेन्द्रियाणि च । खं वायु ज्योतिरापः पृथिवी विश्वस्य धारिणी। अग्निमूर्धा चनुषी चन्द्रमा, दिशः श्रोत्रे वाविवृताश्च वेदाः । वायु प्राणो हृदयं विश्वास्य, पद्भ्यां पृथिवी श्रेषसब भूतान्तरात्मा ॥ ४ ॥ तस्मादग्निः समिधोयस्य सूर्यः सोमात् पजन्य औषधयः पृथिव्याम् । पुमान् रेतः विचति योपितायां वहचीः प्रजापुरुपान् सम्प्रसूताः ।। ५ ॥ यस्माद् च सामयजूपि दीक्षा यज्ञाश्वसर्व कलयो दक्षिणाश्च । सम्बन्सरश्च यजमानश्व लोकाः सोमो यन परते यत्र सूर्यः ॥ ६॥ तस्माच देवा बहुधा संप्रखताः, साध्या मनुष्याः पशवोवयांसि प्राणु।पानी ब्रीहि यो तपश्च श्रद्धा सत्यं ब्रह्मचर्य विधिश्च ॥ ७ ॥ सप्तप्राणाः प्रभवन्ति तस्मात् , सप्ताचर्षिः समिधः सम्लहोमाः । सप्त इमे लोका ये प्रचरन्ति पाया गुहाशया निहिताः सप्त मत ॥८॥ अर्थ-इस जीवात्मासे, प्राण मन. मम्पूर्ण इन्द्रियाँ, तथा आकाश, वायु. जल. पृथिवी. अादि उत्पन्न हुये इम आत्माका
SR No.090169
Book TitleIshwar Mimansa
Original Sutra AuthorN/A
AuthorNijanand Maharaj
PublisherBharatiya Digambar Sangh
Publication Year
Total Pages884
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Principle
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy