SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ - इन्द्र उवाचभावतर म गोही जामानिति में पतिः। . भिपजौ दिवि देवाना कर्मणा तेन नाऽर्हतः ॥ ६ ॥ च्यवन उवाचमहोत्साही महात्मानौ रूपद्रविण वित्तरी। यो चऋतुर्मा प्रघवन्वृन्दारकमियाऽजरम् ॥ १० ॥ ऋते त्यो विबुधांश्वाऽन्यान्कथं च नाऽईत सबम् । अश्विनावपि देवेन्द्र देवौ विद्धि पुरन्दर ।। ११ ।। ____ इन्द्र उवाचचिकित्सकों कर्मकरौं कामरूप समन्वितो । लोके चरन्तो मत्यांनां कथं सोममिहाऽहेतः ॥ १२ ।। लोमश उवाचएतदेव तदा वाक्यमा डयति देवगट् । अनाहत्य ततः शक्र ग्रह जग्राह भार्गवः ॥ १४ ।। इन्द्र उवाचआभ्यामथोय सोमं त्वं अहिष्यसि यदि स्वयं । बचं ते महरिष्यामि घोररूप मनुत्तमम् ॥ १५ ।। एवमुक्तः स्मयनिन्द्रमभिधीक्ष्य स भार्गवः। जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् ॥ १६ ।।
SR No.090169
Book TitleIshwar Mimansa
Original Sutra AuthorN/A
AuthorNijanand Maharaj
PublisherBharatiya Digambar Sangh
Publication Year
Total Pages884
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Principle
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy