________________
द्विसत्त्यानमहाकाव्यम् वादयितारं प्रियदयितार ८३२ बिलासमावेन विलम्बमानं ५।४ शवाः शिवानां मुखतीय-६।४० वाराङ्गना ननृतुरुत्पतिताः पताकाः विलोकभाचेसु सहस्रनेत्रताम् शरधाराभिवर्षेण ७।२३ १६८७
१७७२
शरप्रवाहदुर्गेऽस्मिन् ७.५८ विकाशः कोऽपि कान्तीनां ७७२ विलोलने वेष कुशाग्रवृत्तिषु १६४१ शरेण चूडामणयः ६१२१ विक्षिप्तपुष्पशयनाः ७.६७ विश्वन वारिणा तस्मिन् ७।१७ शरैः समस्तः स्वरदूषणो रिपुः विगणय्य परस्य चात्मनः १११३९ विश्लेषणं वेत्ति न ५।१० विगणय्य तदेवमहसो ४६११ विशद यशोऽखिलदिशं १२।४
शशिनस्तुला समुपयाति १२६१० विचित्ररत्नप्रतिभाविशालं विशक्षीरनितां चञ्चु ७१३ शस्पर्क हरितग्रास-७.५० १४:३५
विशालकूटा: सुखवासहेतवः १।२४ शाङ्ग पिनाकं धनुरिन्द्रचा विजयाय जय स्वमादितो ४.१३ ।। विशी पहारा हतकोशेखराविद्यानवध: कवचानि शस्त्र:
१२९
शाङ्गाणि चापानि समुरिक्षपन्तविशुद्धवंशानि गुणानतानि ५५७
५.३९ विद्याबलेन विभवन १९५३४ विशेषौरिव पत्रिभिस्तयो;
शान्तारावे सारिकाद्यप्रवेशे विद्याधराधिगुरुणा ७1८५
११२ विदेहसङ्कल्पजसम्भवाया: ८६६ विसारिभिः स्नानकषाय-१०१२ मालस्य हम्य॑स्य च गोपुरस्य विधिना खलु दीयतेऽखिलं ४।१७। विहाय सारमुद्वेग ७.९३
८४६ विधुतव्यथः क्षणमवाप युधि विहाय स्वानि समानि ९।२७
शिथिलय हृदयं न मेऽनु. १५:२६ १७१८ विहाय चापव्यवहारमन ५२
शिशोषतोऽन्यमीत्साय १८१८९ विधुतोऽम्युदितो दिगन्तरम् विहिताखिलसत्त्वरक्षण ४४१४
शिप्टै रक्षितं दण्डनीत्या१७४१ वोचिबाहभिरालिङ्ग- ७७
१०४ विधुरास्ते पापेत: १८०९० घोडावासः स्वान्तमङ्गं समस्तम्
शीतोऽम्भःकरिणा ७९५ विधूय लीलाम्बुजमुत्पलाशं ८।४० १७/७४
शुद्धं निसर्गण कलङ्कबद्धम् १६७ विनिपासितं विनिहित १२२६ वीभत्सं रणरुचिरङ्गदोजित
शुद्धां शुद्धान्तवसतिम् १८४१०२ विनिरूप्य स दर्पणे जरां ४३
१४.२२
शौर्यात्तस्थितिविषमाभयादवोत्थं विनिवार्य तं निजकरण १७१३९ धीरारिदैरवारी वै १८२७
१४८ विनीतदेषमाकारं ७६९ वेगिनीमिह पश्यामि ७१६२
शौर्य ह्रीश्च कुलीनस्य १८९३ विभीषणाभ्युन्नतकुम्भकर्ण-८1५१ ।। वेगोऽत्येति प्रतिदिश- ८।१५
श्रव्याणि वाचालतयैव ५५१८ विमुक्तं दूरमभ्रान्त-७९ वेलया विहितकार्यसाधनं १०१२५
श्रवणाञ्जलिनेक्षणेन शुक्त्या विमुखः फलं विधिरिवाशु १७११६ धेरायते मे मतिरस्ति ५।२९
१७:५४ वियति सिद्धगणोऽप्युपवीण- वरं तु कार्म समुपेत्य ५७
श्रवणेषु मृदङ्गनिस्वना-४.२४ ६५०
वैशाखोन्मथनोरकम्पाद् ७४४७ वंशावतारं जगतीपतीनां ५५४६
अवसि शिरसि कृत्स्न-१५:१५ वियोगे लघुमुत्तुङ्गम् १८१३१
श्रिया विलोलो भरतो ३।४० विवयं यः प्रियमहिषी २०१२
॥ श]
श्रियं जगद्बोधविधी ११ विवशोऽपि चित्रमवलोकमयम् श्वासानुबन्धात्परिताप-५५९ श्रीदशाहकुलजाः किल १०1१२ १७१७
श्लथं द्विरेफाकुलपुष्पभारं ८:३७... धीधीनीतिस्थितिप्रीते: १८।१२३ विवर्तितानतिकठिना १२५
शह्वानकारावमयो पतीनां ५१४८ श्रीपार्थः सपदि हरिस्तथा १४०१ विवांसि भान्बोरिव ६।१३
शङ्खा निनेदुः पटहा- ५५४ श्रीमत्तरलतोपेताः ७:४६ विविधानि वसूनि वाहनं ४।१५ शत्रूणां दण्टकक्षेत्र-७।३१ श्रीमतां श्रुतवता १०१२ विरथश्चिरेण विहितोऽपि १७२० शनैः समारुह्य नभोऽनुरागम् श्रीवधूहरणवैरबन्धतः १०९ विरामभूमिः कमनीयतायाः ५४३ १०४६
श्रीवाग्देव्योर्वक्षसि वाचि१३।१४