________________
इदं मया नयमपदिश्य २०१९ इदमित्यनुशिष्य मेदिनी- ४।२१ इदमेवमनादिगोचरं ४५० इन्दो: प्रियस्यापि कराग्रपात:
१७१५७ इन्द्रो विभूत्या स बृहस्पतिर्वा ३१२ इयत्तया वक्तमहं न शक्नः १६।२५ इन्विमर्देऽमुनता ६९ इह किंपुरुषा; पश्य ७।४२ इह भान्ति मण्डपभुवः १२।१५ इह सकतं तरणितप्तमिदं १२०१५ इहावापत्कीति हरिदवधिमन्यत्र
१६५८४ इहैव जम्बूतरुमालवालवत् ११०
[3] उक्तेन पौनापुनिकेन किं वा
१३३२ उच्छ्वासाद्विविधभर लधुं १४०२० उच्चरंहाः प्रतापेन ९।१८ उत्कण्यं मौर्वोनिनदं नृपाणाम्
१६२० उत्कार्तस्वररच्योऽपि १४।१० उत्कीर्णा इव कुलपर्वता ५१६५ उत्कीर्णैरिव विधुभिमुख- १४॥९ उत्खातरोपणमिदं निजमेव
१२०४७ उत्तमोऽयरतो दुःखम् १८७९ उत्तुङ्गश्यामलकुचा ९:१९ उत्तरेऽर्थे कृतार्थ त्वम् १८।४ उत्प्रेक्षणे लक्ष्यविधी ३।३७ उत्पलस्य शशिनोऽग्यवतारात्
श्लोकानुक्रमणिका उद्युक्तानामुदधिमहत्त्वस्तुत्या
एभिः शिरोभिरति- १११३८ ८113
एवं चूदाताडितपादं ३१३९ उद्योतितदिशः पश्वा ७४४
एवं नानाक्षत्रियवर्गे: १४।२६ उदधमदिव तत्पराभिमर्शा-१५२० एवं वाक्यं विष्टरविष्ट- १३३१५ उदयाद्विभूतिरिव भोगगतिः एष चारगुणोन्मुक्त- ७५७ १७.११
एषा कटाक्षपातेन ७८९ उदर्कसक्लेशभरं स्वयं १।१४ एषा पदफलाशालि- ७.५१ अदाशं बहुगतुङ्ग । ५:१८
गुपपुष्मिन विलसति मुक्ताउन्नतोऽसि विशदोऽसि १०।२६
८1११ उन्नेतुं तपनवितापमङ्गनानां
एषा विलासभावेन ७।७४ १४।११
[ ] उन्मग्नशख श्रमफेनयुक्त- ५।३६ अंसान्तविश्रान्तमूचान्तचक्र- ८६४२ उन्मील्य रूप सह सामि ८।४४ अंसोत्सेधेन सोत्सेका १८।२५ उभयपार्श्वगतान्ति शिता- ५१६८ उपकर्ण्य तथा नरेश्वरं ४॥३० उपवन्यभूम्युपगिरं च १७५३० कृत्याकृत्येष्वन्यदीयेपु योज्पे उपवनमभिरामवल्लभां १३१३७ १११२७ उपवीणयन्दृषदि सिद्धपदं १२।३३। कृत्वा सपर्या कुलदेवताभ्यो उपसान्त्यय कृत्यमात्मन- ४११६ उपाददे परसुखदुःखचिन्तया २६९ कृत्वोच्चरथ वेगेन ९:४१ उरसा निपीडव भुजयो- १२१३९
कृतातिपातावधिको ६२ उरः श्रियः स्थलकमलं २।२
कृतपाणिपीडनविधिः प्रथम उल्काशरं शक्रधनुस्तडिज्ज्यम् १२१४०
कृतमुच्छ्रितं तदनुदात्तम् १७:३३ []
कृतार्थसारान् व्यवहारघोषिणो ऊर्जस्वलः पर्वतभित्सिवक्षा-३।३२
११३५
कृतावतारायतिपुण्य-१८ ऊठवान्यदपि मण्डलिक १०।४४
कृपया नापि मोहेन १८१८२ [ऋ]
कृषोदलं कृषिभुवि वल्लवं २०१६ अजुप्रकारेषु गुणेषु ५।६०
क्वचनातिपातमटवीमटवी १२१८ ऋजुस्वभाधादवदातवृत्ताः
क्व नूपो भरतोऽमराचितो ४८
क्रमशोऽतिजगाम नर्मदां ४।४२ ऋजूपकारिनिजि ९।४४
कडजकिजल्कगन्शन्धः ७.१४ ऋतं वचो-विसमुदितं २।२७
कर्णाजास्तेन विलूनपुष्करा ऋषिकोटिभीत इति जन्य भिया
६।२४ १२।३०
'कथमपि नमयन्त्युपेत्य १५४९ [ए]
कथा तदोयां स निशम्य ५/२२ एकभुक्तिमलुब्धिं च १८११३४ कदाचित्कृतनेपथ्यं ९५८ एकः सर्वास्त्रसंग्राहः १८।२३ कन्याहेमपुरो लेभे १८।१२१ एतान् प्रवालविटपान् ८९ कपोलयोमूनि पादयोस्तं एनां घनकुचोच्छाय-७२८७
३१२२
उत्पलायत लोलामः ७.५ उत्सनगौरबकुल: ९।१२ उद्गिरग्निव सन्ताप- ९।१४ उद्दीपितोऽर्यमायाभि- ९।२१ उदधृतापाण्डुरश्याम- ११४८ उद्दिन्दूनां मुहुरनुबद्धं ८।१७ उद्यकक्षा गोपुरशालध्वजमाला
१३८