________________
३९२
द्विसन्धानमहाकाव्यम् पनोदविधिनेव कथम्भूतं यशः ? स्थायि स्थिरतरम्, कथम् ? उच्चैरविशयेन, किं कुर्वत् ? प्रादुष्पद, कस्याः सकाशात् ? कृतितः विधानात्, कस्य ? धनंजयस्यार्जुनस्य यः स्थितः क्व ? मार्ग, कस्य ? जगन्यायस्य, कथम्भूतः ? वसुदेवतः प्रति वसुदेवस्य प्रतिनिधिः वसुदेवेन सदृश इत्यर्थः, पुनः कयम्भूतः ? नन्दनः समृद्धः, कया ? श्रीदेव्या पुनरपि कथम्भूतः ? उपात्तवान्, काः ? दिशः, कया ? नोत्या, कति संख्योपेता ? दश तथा रथेन स्यन्दनेन च, कथम्भूतेन ? गुरुणेति । अथ ग्रन्थकारपक्षोऽभिधीयते-तस्य धनंजयस्य कृतितः कृतेः प्रादुष्यत् स्थायि यश: कत्तुं लङ्घते, कान् ? अम्भोनिधीन्, केनेव ? गाम्भोर्यादिगुणापनोदविधिनेव । कथम् ? उच्च: यः श्रीदेव्या मातुनन्दनः पुत्रः स्थितः, क्व ? जगन्न्याय कयम्भूतः ? वसुदेवतः प्रति वसुदेवस्य पितुः प्रतिनिधिः, पुनः कथम्भूतः ? दिशः उपदेशान् उपात्तवान्, कस्याः? नीत्या नोतः, केन ? गुरुणा, किमाथ्येन ? दशरथेनेति ॥१४६।।
इति निरवद्यवि धामण्डनमण्डितपण्डितमण्डलीडितस्य षट्तर्कचक्रवर्तिनः श्रीमद्विनयचन्द्रपण्डितस्य गुरोरन्लेवासिनो देवनन्दिनाम्नः शिष्येण सकलकलोद्भवचारुचासुरीचन्द्रिकाचकोरेण नेमिचन्द्रेण विरचितायां सिन्धानकवेधनंजयस्य राषधपाण्डवीयामिधानस्य महाकाव्यस्य पदकौमुदीनामदनानायां टीकायां नायकाभ्युदयरावण
जरासन्धवधन्यावर्णनं नामाटादशः सर्गः ॥१८॥
समाप्तोऽयं ग्रन्थः ।
श्री देवीके नन्दन और वसुदेवको प्रतिमूर्ति जो नारायण (कृष्ण) संसारमें न्यायके ही मार्गपर प्रारूढ़ था, जिसने पवित्र राजनीति और विशाल रथके द्वारा दशों-दिशामोंके स्वामित्वको प्राप्त किया था, धनञ्जय अर्जुनके पराक्रमके हेतुसे उसका स्थायी यश फैला था तथा गम्भीरता प्रादि समस्त गुणोंको क्रीडस्थली होनेके कारण उसकी कीति समुद्र के पार चली गयी थी।
___ श्री देवी ( माता) और वसुदेव ( पिता) के न्यायशाल प्रेमी जिस पुत्रको दशरथ गुरुने नीतिपूर्वक साहित्यकी दिशा प्राप्त करायी थी। उस धनञ्जय कविकी कृति (द्विसन्धान काव्य )के कारण स्थायी कीति हुई है। गाम्भीर्य, माधुर्य, प्रसाद, आदि काव्यके गुरगोंके द्वारा वह समुद्रोंकी गहराई, निर्ममता, प्रादि गुणोंको भरपूर हँसी करती है।
निर्दोषविद्या भूषण भूषित; पंडितमण्डलीपूज्य, षट्तकचक्रवर्ती श्रीमान्, पण्डित विनयचन्द्रगुरुके प्रशिष्य, देवनन्दिके शिष्य, सकलकला चातुरी-चन्द्रिका चकोर नेमिचन्द्र द्वारा विरचित कवि धनञ्जयके राघव-पाण्डषीय नामले ख्यात द्विसन्धान काध्यकी पदकौमुदी टीकामें नायकाभ्युदय वर्णन नामका
भष्टादश सर्ग समाप्त ॥१८॥