________________
अष्टादशः सर्गः
३८५ तथौषधि घ तथा चित्तेन द्विषन्तोऽपि नाद्विषुः न विष्टवन्तः, कम् तं विष्णु केन ? कार्मणेन कथंभूतेन ? कर्मणा प्रयुक्तेनेत्यर्थः ॥ १२६ ।।
समयाचक्रिरे खेयं केरिमूलं यदम्बुधीन् । समया चक्रिरेखेयमलध्या सामवायिकैः ॥१२७||
(विषमपादयमकम् ) समयेति–के शत्रवः समयावक्रिरे कालयापनां कृतवन्तः अपितु न केऽपीत्यर्थः, यत् यस्मात् कारणात् खेयं खननीयं खनितव्यम्, किम् ? अरिमूलम्, शत्रुमूलम्, कथम् ? समया समीपे, कान् ? अम्बुषीन समुद्रान्, युक्तमेतत्, इयं चक्रिरेखा चक्रवर्तिमर्यादा सामवायिकैः सैनिकैरलङ्घया ॥ १२७ ।।
समयासीदसौ जन्यं समयासीदसौजन्यम् । समयासीदसौ जन्यं समयासीदसौजन्यम् ॥१२८||
(सर्वपादयमकं गोमूत्रिकाकारम् ) सपीतिमा सागातील सत्यनारेण गतवान् कः ? असावयं विष्णुः, किम् ? जन्यं रणं तदा समयासीत् प्रयत्नविषयीकृतवान्, कोऽसौ ? विष्णुः, किम् ? असौजन्यम् अमंत्री तथा समयासीत् प्राप्तवान् कः ? असी विष्णुः, किम् ? जन्यमपवादम्, क्व असौ खङ्गे, कथम्भूमं जन्यम् ? जनादनपेतं अन्यम्, कथम्भूतो विष्णः, समयासीदयं भाज्यवहो विधिः असिः खङ्गः सङ्गतमयं यस्याऽसौ समयः समयश्चासावसिश्च समयासिः समयासिना इन्दतीति इदेः विपि कृते सति सिद्धं समयासीत् इति रूपम् । सङ्गतभाग्यवहविधिना खङ्गेन प्रतापीत्यर्थः । १२८॥
व्यधादरीणां द्वोपेषु जयस्तम्भस्थिति व्यधात् । व्यघाटेलावने धैर्यादण्डोऽस्य मधु भव्यधात् ॥१२६।।
(आद्यन्तयमकम् ) व्यवादिति--दण्ड: सैन्यं द्वीपेषु जयस्तम्भस्थिति व्यधात् कृतवान्, कस्मात् ? अरीणां व्यधात् ताडनात् तथा व्यषात् आस्वादितवान् कः ? दण्डः, किम् ? मधु मधुरसम्, क्व ? वेलावने, कस्मात् ? धैर्यात, कथम्भतात ? भव्यधात् कल्याणधारकात्, कस्य दण्डः ? अस्य विष्णोः ।। १२९॥ बूटियां भेजी थीं । यद्यपि उनके मनमें द्वेष था तो भी प्राचरणसे उन्होंने नारायणके प्रति शत्रुता नहीं दिखायी थी ॥ १२६ ॥
___ कौन ऐसे राजा थे जो शरणापत होने में विलम्ब करते ? क्योंकि चारों समुत्रों तकके शत्रुओंको जड़ें खोदकर फेंकनी थीं। चक्रवर्तीकी इस राज्यसीमा ( रेखा ) का कौन सैनिक उल्लंघन कर सकता था? ॥ १२७ ॥
( असौ जन्यं समयासीत्, असौजन्यं समयासीत्, समयासीत् प्रसौ, प्रसौ जन्य, जन्यं समयासीत् ।)
इस नारायणने युद्धको सम्यक् प्रकारसे चलाया था। दुष्टता या माततायीपनका प्रयत्न करके प्रतिरोध किया था। और मंगलदायिनी ( समया ) तलवार ( प्रसि ) से देदीप्यमान ( इदि ) इसने खनके विषयमें फैले जनापवाद (जन्य ) को समाप्त कर दिया था ॥ १२८ ॥
दमन करके ( व्यधात् ) शत्रुनोंके द्वीपोंपर इसकी सेनाने विजय-स्तम्भ बना दिये थे ( व्यधात् । तथा कल्याणकारी ( भव्य ) होनेके कारण इसके शासन ( दण्ड ) ने समुद्र तटके वनोंमें साहस और निश्चितताके साथ मधुका स्वाद लिया था ॥ १२६ ।।