________________
३८०
द्विसन्धानमहाकाव्यम् वाजीभविपिनेऽयेये जीनारावे रजोमये । भरादपेतै राजोने विवेपेऽरिशतैरपि ॥११३॥
(अर्धभ्रमः) वाजीभेति-विवेपे कम्पितम्, कै: ? अतिशतैरपि, कथम्भूतः ? भरादपेतैः भरात् रणतत्परतायाः अपेतः अपगतः, क्व ? बाजीमविपिने तुरङ्गमगजरणे, कथम्भूते ? अयेये अगम्ये, पुन; जोनाराव क्षीणशब्दे, पुनः रजोमये धूलिनिर्मिते वा, पुन: राजोने शत्रुहीने । अस्य श्लोकस्य चतुरोऽपि पादान् अधोऽयो लिखित्वा पूर्वापरक्रमेण वाचनमा अर्द्धभ्रमलक्षणो विधो जायते ॥११३॥ यथा
पिने ये ।
ते | रा | जो
| पि
न नाम प्रतिसामन्त सुः के संघवृत्तयः । ननाम प्रतिसामं तं प्रकृत्या प्रातिकूलिकः ।।११४॥
(विषमपादयमकम् ) नेति-नामाहो संघवृत्तयः सङ्घ वृत्तिर्येषां ते सङ्घवृत्तयः सामयायिकाः क्षत्रियाः, के न प्रेस के नो अस्ताः अपितु सर्वेऽपि, कथम् ? प्रतिक्षामन्तं सामन्तं सामन्तं प्रति प्रतिसामन्नम् असत्व ननाम नमस्कृतवान् कोऽसौ? प्रातिकूलिकः प्रतिकूलं वर्तमानः, कम् ? तं विष्णुम, क्या ? प्रकृत्या स्वभावतः, कथं यथा भवति ? प्रतिसामं यथोपशममिति ॥११४॥
कमन्यं यः समुन्न तमकरोत्करदा मतः । गम्भीरां वार्षिविततिमकरोकरदामतः॥११॥
(समपादयमकम् ) ___ कमिति-य: अकरोत् कृतवान्, काम् ? यावितत्ति समुद्रविस्तारम्, कथम्भूताम् ? करदां करं ददातीवि करदा तां सिद्धायदाम् कथम्भूताम् ? गम्भीराम् अतः कारणात् कान्यं तं करदं नाकरोत् अपितु
नायक राजाके मर जानेसे अपने दायित्वसे मुक्त सैकड़ों शत्रु घोड़ों और हाथियोंके घनमें जाकर भी कांप रहे थे । यधपि जंगल दुर्गम था। उसमें प्राचाज भी नहीं पहुँचती थी और चूल उड़ रही थी ( अर्थात् छिपे व्यक्तिको देखा भी नहीं जा सकता था) ॥ ११३ ॥
संघ बनाकर रहनेवालोंमें कौन ऐसा संघ था जिसका एक-एक सामन्त न डर गया हो ? स्वभावसे नारायणके विरुद्ध चलनेवाले भी सन्धि करनेको इच्छासे इसके सामने झुक गये थे ॥११४ ॥
हर्षपूर्वक माने गये नारायणने समुद्र तक फैली वसुन्धराको कर देनेवाली बना दिया १. सामुदायिकाः-० ८० ।