________________
३५२
द्विसन्धानमहाकाव्यम् द्रागिति-ववर्ष, कोऽसौ ? रिपुः शत्रुः, कम् ? प्रासं यष्टि तया शक्ति शस्त्रविशेष तथा असि सड़गं तथा शरं वाणं तथा पाशं परश्वधं परशुं तथा शस्त्रो छुरिकाम्, कथम्भूतः ? अस्त्रमयः, कयेव ? दानोच्छेदभीत्येव त्यागोच्छेदभोत्येव, शब्दच्छलात् खण्डनमेव ग्राह्यम्, द्वाक् शोघ्रमिति शेषः ।।२०।।
रैरोऽरिरीरुरूरारा रोरुरारारिरैरिरत् ।
रुरुरोरुरुरारारुरु रुरुरुररेरुरः ॥२१॥ राथिति-ऐरिरत् प्रेरितवान्. कोऽसो ? परिरी: अराः सन्त्यस्य अरि चक्रम् अरिणा रिणाति हिनस्ति रिपूनिति मरिरोः चक्रो प्रतिविष्णुरित्यर्थः, का: ? आराः शस्त्रविशेषसंज्ञकाः, कथम्भूता? उरूः बृहतीः कथम्भूतोऽरिरीः ? रैरः रायं राति इति रैरः द्रव्यदाता, पुनः रोरुः रोरवीति विचिप्रत्यये कृते सति रोरुरिति रूपं निष्पद्यते, अत्यर्थशब्दं कुर्वाण इत्यर्थः, पुनः, आरारिः अरीणां समूहः आरम् आरस्यारिः आरारिः शत्रुरागृष्टिरित्यर्थः पुनः महान लुथा यार गतान कोऽसो ? ऊरुः व्यापः, किम् ? अरुः वृणम्, कथम्भूतः करुः ? उरुः गरिष्ठः, तथा आर, कि कत ? उरो वक्षस्थलम्, किम् ? अरु व्रणं कस्य ? अरेः शत्रोः, कयम्भूतस्य ? हरूरोः रुरोरिव मृगविशेषस्येव ऊर्यस्य स रुरूह: तस्य रुरुरोरिति । एकाक्षरबन्ध इति ॥ २॥
याष्टीकन्ते स्मरव्यग्रा खेऽमरस्त्रीगुंताश्च ताः ।
याष्टीकं ते स्म व्यग्रास्तं प्रतीच्छन्ति नाभितः ।।२२।। याष्टो कन्त इति--ये वीरा: टोकन्ते लभन्ते, काः? ता अमरस्त्रीर्देवाङ्गनाः, कथम्भूताः सन्तः ? मृताः याश्च सन्ति, काः ? अमराङ्गलाः, कथम्भूता: ? स्मरव्यग्राः फन्दाकुलाः व ? खे गगने, तेन कारणेन ते वोरा न प्रतीच्छन्ति अपि तु प्रतीच्छन्ति स्मेवेत्यर्थः, कम् सं याष्टी के यष्टिः प्रहरणमस्य तं याटीकम् कयम् ? अभितः सामस्त्येन, कथम्भूताः सन्तः ? रज्यग्राः सूर्यवत् प्रधाना इति विषमपादयमकम् ॥२२।।
एका सर्वावसंग्राहः शिलेयं चालयन्नुरः । दिक्पालानां समाहारश्चलग्निव चचाल सः ॥२३॥
शखोंसे सुसजित शत्रुने भागते हुए अपने शत्रुओं पर प्रास (चौड़ी तलवार ) बरछी, तलवार, बाण, नागपाश, और तेजीसे मारनेवाले फरसे, कटारी प्रादिकी वर्षा की थी। क्योंकि उसे यही डर था कि संहार ( दान दा = दाने खण्डने च) रुरु न जाय ॥२०॥
[अन्वय-प्ररारिः रोरुः रेरः परिरोः उरुः प्राराः ऐरिरत, रुरूरोः अरे: उर: उरुः अरु: उरु: भार । ]
शत्रुओंके समूह ( रा ) का शत्रु ( प्ररि ) जोरसे गर्जनेवाला, कोष या घतकाप्रदाता और चक्रके द्वारा शत्रुनों [ 9 ] के संहारक [रीः] प्रतिविष्णुने बहुत मात्रामें 'भार' चलाये थे । जिनके द्वारा रूरू मृगके समान उरुयुक्त शत्रुका वक्षस्थल गम्भीर रूपसे आहत हुआ था। तथा उसे छेद कर अस्त्र निकल गये थे ॥२१॥
____ इस प्रकार से युद्ध में वीरगतिको प्राप्त योद्धा उन देवाङ्गनामोंको प्राप्त करते थे जो कामसे विह्वल होकर श्राफाशमें प्रतीक्षा कर रही थी। तथा सूर्यसे भी ऊपर [क्योंकि स्वर्ग ज्योतिष लोकसे बहुत ऊपर हैं] जाने के इच्छुक ये योद्धा भी क्या सर्व प्रकार से घोर यष्टि प्रहारकी इच्छा नहीं करते थे ? अपि तु करते ही थे॥२२॥