________________
द्विसन्धानमहाकाव्यम् पक्तुमिच्छु:, क्व ? प्रतापानो, कि कुर्वाणमिव ? संघित्सुता संघातुमिच्छुसां बिभ्रदिव विभ्राण हव । पादादि यमकः ॥१३॥
प्रापूरयन्नमस्त्रातः शिक्षामार्गेण मार्गणैः।
मापूरयं न भतातस्ते निर्याताः पुरोगतैः ॥१४॥ प्रापूरयदिति-प्रायूग्यत् प्रपूरितवान्, कोऽसौ ? प्रतिविष्णुः, किम् ? नमो गणनम्, कैः कृत्वा ? मार्गणः, कथम्भूतः सन् ? प्रातः पालितः, केन ? शिक्षामार्गेण, ते मार्गणाः न प्रायः न प्राप्तवन्त: अपि तु प्रापुरेव, कम् ? रयं वेगम्, कः ? सहपुरोगतैरनगणिः सह, कथम्भूताः सन्तः ? निपीताः, कस्याः सका. शात् ? भस्त्रात् इषुधेर्वाणगृहादित्यर्थः । विषमपादाभ्यासो यमकः ॥१४॥
प्रस्वापनास्त्रमसृजत्स तामसमयोदयम् ।
द्विषां तेनाकरोन्मोहं सतामसमयोदयम् ॥१५॥ प्रस्थापनेति-असृजन्मुक्तवान्, कोऽसौ ? स प्रतिविष्णु:, किम् ? स्वापनास्त्रं प्रकृनिद्राजनकशस्त्रम्, कथं यथा भवति ? अदयं निदर्यम्. कयम्भूतः ? तामसमयः कोपनिवृत्तः तथा अकरोत् कुतगन्, कः ? स प्रतिविष्णुः कम् ? द्विषां शत्रणा मोहम्, केन ? तेन प्रस्थापनास्त्रेण, कि विशिष्टानाम् ? सतां विद्यमानानाम, कथम्भूतं मोहम् ? असमयोदयम् अनवसरोद्भवमिति । समपादाम्यासो यमकः ॥१५॥
मत्तसुप्तामिव च तां तमोघमयोऽजयत् ।
शरभिन्नं धियारीणां तान्तमोघमयोजयत् ॥१६॥ मत्तेति–अजयत् जितदान्, कः ? स प्रतिविष्णुः काम् ? ता नमू सेनाम्, कामिक ? मत्तसुतमिव पूर्व मत्ता पश्चात्सुप्तामिव, कथम्भूतः सन् ? तमोघमयः अविवेकपापनिर्वृत्तः तथा अयोजयत् योजितवान्, कः स प्रतिविष्णु:, कम् ? अरीणाम् ओघं शत्रूणां समूहम्, कया? धिया बुद्धया कथम्भूतं सन्तम् ? तान्तं खिन्नम्, पुनः शरभिन्नमिति । समपादाम्पासो यमकः ॥१६।।
मुंज देना चाहता था ( बिभ्रजिषुः ) [शरीरमें जोड़ोंको धारण करनेवाले ( सन्धित्सुतां बिभ्रत् ) और अपनी क्रोधाग्निमें भुनता हुमा सा, वह समर्थ जरासन्ध अपनो लोक प्रसिद्ध पार्य सेनानॉके द्वारा शत्रुकी पार्श्व सेनामोंको चपेट रहा था ] ॥१३॥
शस्त्र शिक्षाकी शैलीका पालन करनेके कारण स्वयं सुरक्षित राबरण या जरासन्धने बारणोंको वृष्टिसे आकाशको पाट दिया था। तथापि इसको भस्त्रा ( तूणीर ) से निकले बारण पहले छोड़े गये बारणोंके समान तेजो ( रयं ) को क्या नहीं ए (प्रापुः) थे ? अर्थात् वे भी बहुत तेजीसे जा रहे थे ॥१४॥
तमोगुणप्रधान ( तामसमयः ) रावण और जरासन्धने निर्दयतापूर्वक ( अदयम् ) प्रस्वापन अस्त्रका प्रहार किया था। इसके द्वारा राम - और पाण्डव सेनाको असमयमें ही मूच्छित कर दिया था जो कि सज्जनोंके लिए बुरे समयके समान था ॥१५॥
तमोगुण और पापलीन प्रतिविष्णुने विष्णुको सेनाको वैसे ही जीत लिया था जैसे नशेमें उन्मत्त होकर सोये हुए व्यक्तिको परास्त किया जाता है। बालोंसे बिधे और खिन्न शत्रुओंके समूहको इसने, इस प्रकार बुद्धिबलसे फंसा लिया था ॥१६॥