________________
६८] दि० जैन व्रतोद्यापन संग्रह ।
यः कुर्याद प्रोषध भव्यं पंचमे सूर्यवासरे।
धनधान्यागमस्तस्य सूर्यव्रतप्रसिद्धये ॥ ॐ ह्रीं श्री सूर्यव्रतपंचमोपवासप्रोषधोद्योतनाय जलादिकं नि० ।।
षष्टे हि रविवारे च प्रोषध परमादरात् ।
यः करोति स धन्यश्च सूर्याव्रतप्रसिद्धये ।। ॐ ह्रीं श्री सूर्यव्रतषष्टमोपवासप्रोषधोद्योतनाय जलादिकं नि० ।
सप्तमे रविवारे च प्रोषधो हि करोति यः ।
सनसिद्धि हे तस्य सूर्यव्रतप्रसिद्धये ॥ ॐ ह्रीं श्री सूर्यव्रतसप्तमोपवासप्रोषधोद्योतनाय जलादिकं नि०।
अष्टमे रविवारे च प्रोषध सुखदायकम् ।
सुखार्थ कुरुते नित्यं सूर्यव्रतप्रसिद्धये ।। ॐ ह्रीं श्री सूर्यव्रताष्टमोपवासप्रोषधोद्योतनाय जलादिकं नि० ।।
प्रोषधं सुखदं कुर्यात् नवमे रविवासरे ।
सर्वसंपद्गृहे तस्य सूर्यव्रतप्रसिद्धये ।। ॐ ह्रीं श्री सूर्यव्रतनवमोपवासप्रोषधोद्योतनाय जलादिकं नि० ।
आषाढशुक्लादारभ्य नवेति सूर्यवासराः।
प्रोषधेन समं कुर्यात स नरः सुखमेधते ।। ॐ ह्रीं श्री प्रथमवर्षे रविव्रतोपवासप्रोषधोद्योतनाय पूर्णाघ नि० ।।
(२) आषाढ़ मासे खलु शुक्लपक्षे, सूर्यादिबारे द्वितीये च वर्षे । आचाम्लभुक्तं पुनरेकवारं, करोति यः सर्वसुखं लभेत ॥१॥