________________
५० ] दि० जैन व्रतोद्यापन संग्रह ।
काकुत्स, वरभद्र, सुभद्र, सुश्लिष्ट, वरवीर, शत्रुञ्जय, अमितारि, प्रियदत्त, विमलवाहनाश्चति अतीतनववासुदेवाश्च वः प्रीयंता२।
त्रिपिष्ट, द्विपिष्ट, स्वयंभू, पुरुषोत्तम, पुरुषसिंह, पुरुषवर, पुण्डरीक, लक्ष्मीधर, कृष्णाश्चेति वर्तमान नववासु-- देवाश्च वः प्रीयंतां २।
नन्दि नन्दिमित्र, नन्दिषेण, नन्दिभति, बल, महाबल, अतिबल, त्रिपिष्ट, द्विपिष्टाश्चति अनागतनववासुदेवाश्च वः प्रीयंतां २।
निशभ, विद्युत्प्रभ, रणरसिक, मनोवेग, चित्रवेग दृढ़रथ, वज्रजंघ, विद्यजंघ, प्रल्हादचेति अतीतनवप्रतिवासुदेवाश्च, वःप्रीयंतां २।
अश्वग्रीव तारक, मेरुक, निशुभ, केटभ, वलि प्रहरण, रावण जरासंघश्चेति वर्तमाननवप्रतिवासुदेवाश्च वः प्रीयंतां२।
श्रीकण्ठ हरिकण्ठ, नीलकण्ठ, अश्वकण्ठ, सुकण्ठ, शिखिकण्ठ, अश्वग्रीव, हयग्रीव, मयूरग्रीवाश्चेति अनागतनवप्रतिवासुदेवाश्च वः प्रीयंतां २
भीम, महाभीम, रुद्र, महारुद्र, काल, महाकाल. दुर्मुख, निर्मख, अधोमुखाश्चति वर्तमाननवनारदाश्च वः प्रोयता २ ।
भीमावली, जितशत्रु रुद्र, महारुद्र, विश्वानल, सुप्रतिष्ठा, अचल, पुडरीक, अजितंजय, जितनाभि, पीठ, सत्यकीपुत्राश्चेति वर्तमानएकादशरुद्राश्च वः प्रीयंतां २ ।