________________
दि० जैन व्रतोद्यापन संग्रह ।
[ २४९ रयण दीपोज्वला कपूर अति उज्जवला । दुरिय तिमिर हरा मदि सुदि अबहि फला ॥इन्दु० ८॥ सिंहल असित गरु हरिय चन्दण भरा । धूप धूमांचिया गयण माणुस धरा ।इन्दु० ९॥ नालिकेरैः फलैः पूगीसुकदम्बकैः । आम्र जम्बीरनारिंगदाडीमकः ॥ इन्दु०१०॥ कर्वटीचिर्मटैः कोमलैः कर्मदः । फोफलैः फालसैमुक्तिवरशर्मदैः ॥इन्दु०११॥ जम्बुरायणफलैः कोमलकुषमांडकः । पिस्ताबदामफलेरखोडपरकांडकैः ॥इन्दु. १२।। कुसुमवर संति सुगंधी सुरभव्ययं । णायकुमार धरणिंद सुर सव्वयं ।' इन्दु० १३॥ जय जय सुदेव उचरंति जिण मंदिरं । पूरयंतिह पंचायणं मणुहरं ।इन्दु० १४॥ अमलवर कमलदल नयन सुरकापणी। चमर ढोलंति अति सुहग गयगामिणी ॥इन्दु. १५॥ कणय भृगार पर ताल कंसालयं । कमल मुह कलस धय दंड सोहालयं । इन्दु० १६॥ सुहसुपरतिक वरछत्तत्तय संयुतं । रयण सम कंतयं दप्पणं सुरगुतम् ॥इन्दु० १७॥ एकसम मडवरं चामरं उज्वलम् । अमरधुणी जी जब मुगुजालन्दु. १८॥